________________
व्याख्या ]
साधुदानफलविषयक-सुभद्राकथानकम् । जइ वि हु अजोगयाए संपत्तो नेय तस्स गुणलेसो । तह वि परिणामसुद्धी तस्स गुणं देइ अविगप्पं ॥ जं खलु अविहिपवत्तो जिणसासणमइलणंमि उज्जुत्तो । तं ठावेंतेण गुणो सासणवण्णो कओ होइ ।। गुणहीणो अणुकूलेणाढत्तो' जइ गुणं न संभयइ । तो मुच्चइ इहरा सो थिरीकओ होज पावंमि ॥
एवं भणिऊण गया देवा । साहू वि उप्पण्णणाणो गओ नियसूरिसगासे । चोइओ कहेइ सव्वं वुत्तंतं । 'अहो भवियव्वयाए विलसियं' ति भणिऊण सव्वे वंदंति नमसंति ति ॥ एवं अण्णेण वि । अणुकूलेण साहुजणगुणाहाणकरणे जइयव्वं ति ॥ व रस हो त्ति गयं ॥
॥ इति वरश्राद्धकथानकम् ॥ २१॥
न केवलं दानद्वारेण जिनशासनग्लानिरक्षा कार्या, किं तु यथा तथा जिनशासनापराधगृहनेन तदुनतिकरणे यत्नः कार्य इत्युपदिशन्निदमाह
जिणसासणावराहं गृहेउं सासणुण्णई कुज्जा ।
नायाइं इह सुभद्दा मणोरमा सेणिओ दत्तो ॥ १७ ॥ व्याख्या- 'जिनशासनापराधं गृहयित्वा' प्रच्छाद्य, 'शासनोन्नतिं कुर्यात' । 'ज्ञातानि'उदाहरणानि, 'अत्र सुभद्रा मनोरमा श्रेणिको दत्तः । भावार्थः कथानकेभ्यो ज्ञेयः । तत्र सुभद्राकथानकं कथ्यते
०२२. सुभद्राकथानकम् ।चंपाए नयरीए धणो सत्थवाहो, सुलसा से मारिया । ताणि य सावयाणि भावियजिणवयणसाराणि । ताण य चउण्ह पुत्ताणमुवरि जाया दारिया । पुतजम्मेव कयं वद्धावणयं । अइक्कंते बारसाहे कयं तीसे नामं सुभद्द त्ति । कमेण जाया अट्ठवारिसिया । आणिया सगिहे उवज्झाइया । समप्पिया तीसे सुभदा । गहियाओ इत्थीजणजोग्गाओ कलाओ । नीया पवित्तिणिसमीवे । सुओ जिणदेसिओ धम्मो । जाया तत्थ अईव पत्तहा । पडिवन्नं सम्मत्तं । गहियाणि अणुव्वयाणि । कमेण पत्ता जोवणं । ॥ अवि य-गयं हाणिं जढरं, पाविया उन्नई सिहिणा, पडिवन्नं तरलत्तं लोयणेहिं, पवित्थरियं नियंबं, खलइ भारती, पडिवन्नं लायन्नं कवोलेहिं । तओ पिया चिंतेइ - एसा वरजोग्गा । एयाणुरूवो य वरो न उवलद्धो ता किमेत्य कीरउ ।
इओ य तत्थेव नयरीए सुदंसणो इब्भो तच्चण्णियसमणोवासगो, धणसिरी से भारिया । ताणं पुत्तो सागरदत्तो नामं । अन्नया तेण सुभद्दा चेडियाचक्कवालपरियरिया कंचुइज्जपरिखित्ता चेइयभवणाइसु 25 परिसकंता दिट्ठा । अज्झोववन्नो तीए रूवदंसणेण । पुच्छियाणेण दासचेडी- 'का एसा ? । भनियमगाए- 'तुमं कत्थ वससि ?' । भणियमणेण- 'इहेव चंपाए' । 'ता तिहुयणविक्खायं कहमेयं पुच्छसि । तओ तेण दिनो तीसे तंबोलो, गहिया बाहाए भणिया य-'कस्स धूया एसा ? । भणियं चेडियाए- 'एसा धणदत्तसस्थवाहधूया, सुलसाए अत्तिया, सुभदा नाम कण्णगा' । गओ सो नियगेहे । ठिओ 'छिक्कडमंचए । तत्थ पुलिणपडिओ इव मच्छओ तिल्लोवेल्लिं कुणंतो पुट्ठो जणगेण-पुत्त ! "
__ + B C आदर्श 'जं सो यविहिपउत्तो हविज जिणसासणंमि उजुत्तो।' एतादृशोऽयं गाथार्द्धः। 1 B C'हीणो वि हु अणुकूलं आढत्तो'। 2 A छिडमंचए। 3 B तल्लु विल्लियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org