________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१६ गाथा अणुगिण्हंति कुचित्ता भावं नाऊण साहुणो विहिणा ।
जह सीहकेसराणं दाया रयणीए वरसड्डो॥ १६ ॥ व्याख्या - 'अनुगृह्णन्ति' - दानादिनोपकुर्वन्ति, 'कुचित्ता' न समाहितमनसो, 'भावं ज्ञात्वा साधून विधिना' - आगमोक्तेन' चित्तवास्थ्यकरणलक्षणेन । किंवदित्याह – 'यथा सिंहकेसराणां' : मोदकविशेषाणाम् , 'दाता रात्रौ वरश्राद्धः' प्रधानश्रावक इति । भावार्थः कथानकादवसेयः । तच्चेदम् -
२१. सिंहकेसरमोदककथानकम् ।
चंपा नाम नयरी । तत्थ सुव्वया नाम सूरिणो साहुकप्पेणं विहरंता आगया, ठिया उज्जाणे साहु-. जणपाउग्गे । निग्गया परिसा । धम्मो कहिओ । अन्नया तीए नयरीए उच्छवो जाओ । तस्थ एगो
खमरिसी चिंतेइ - अज्ज मम पारणयं, लोगे य उच्छवो । महल्लिया नयरी चंपा, लोगो य महद्धणो । 10 साहुजणो य अब्भच्चणीओ सव्वेसिं । ता अज्ज मए सेसपरिच्चाएणं भिक्खापविद्वेण सीहकेसरा मोयगा
घेत्तथा । एवं चिंतिय पत्ते भिक्खाकाले पविट्ठो गोयरे । तत्थ कत्थइ मंडगे, कत्थइ सोमालियाओ, कत्थइ गयपूरे, कत्थइ इयरमोयगे लब्भंते । पडिसेहेइ । लोगो जाणइ- अभिग्गहविसेसे कंमि वि' वट्टइ, ता तंमि अपुजंते न गेण्हइ । जाव से पत्तयं अणाउत्तं पि न जायं । सो अद्धिईए विनट्ठचित्तो जाओ।
अतिवाहियं दिणमडंतेण । न याणइ दिणं वा राइं वा । आयरिएहिं अइपभूययाए साहूणं न नायं जहा 15 नागओ खमरिसी, अन्नहा परिचरिय आणिओ होजा। जाव अड्डरत्तकालसमयंमि पविट्ठो सागरसेहिस्स गेहे । धम्मलाभट्ठाणे भणियं साहुणा- 'सीहकेसर' ति । चिंतियं सागरसावएण- अहो! अकाले कहं एस साहू गोयरे पविट्ठो? । ता दे एयस्स कुओ वि चित्तचालो अस्थि । एएण य वज्जरियं 'सीहकेसर' त्ति । ता मा ताणं कए चित्तचालो जाओ। ता दंसेमि ते चेव । मा चित्तं सट्ठाणे एज' त्ति । सीहकेसरमोयगाणं थालं भरिऊण आगओ भणइ – 'अणुगेण्हेह भंते !' सीहकेसरे दट्टण पडिसीयलिहूया से दिट्ठी । पूरियं 20 भायणं । भणइ - 'आणेमि अन्ने वि गेण्हेसु' त्ति । साहुणा भणियं- 'पज्जत्तमेत्तिएहिं । सावगेण चिंतियं - साहावियं वयणं, ता किं मन्ने कारणिगो एत्तियवेलाए पविट्ठो, उयाहु संपयं चित्तं सट्ठाणमागयमेयस्स-चिंतिऊण भणइ - 'इच्छाकारेण न मे पञ्चक्खायमासि, ता पञ्चक्खावेह पुरिमड्ढे' ति, भणिए
संजायचेयणो साहू उवउत्तो कालं पेच्छइ । रयणीए तारयगणसंपरिवुडं पुण्णिमाचंदं अडरतं च वट्टइ । __आगयसंवेगेण भणियं खमगेण- 'इच्छामो अणुसहि सम्मं अणुसासिओ ति । ते मोयगे अकप्पिए 25 राइभत्तं ति । तस्सेव पुरोहडे परिट्ठवेंतस्स सुहज्झवसायस्स समुप्पण्णं केवलनाणं । कया अहासण्णिहिय
देवेहिं केवलिमहिमा । उववूहिओ सागरसावगो देवेहिं - 'धन्नो सि! तुम, जेण एस महप्पा विसमअवत्यंतरं पत्तो तुमे उद्धरिओ।
एत्तो च्चिय तं धन्नो एत्तो च्चिय तुज्झ मोयगा सहला । एत्तो चिय जिणधम्मो सुविसुद्धा परिणई तुज्झ॥
एत्तो चिय तुह चरियं चित्तचमुकं करेइ देवाणं । एत्तो चिय सलहिज्जसि अम्हेहिं तुमं महासत्त ! ॥ ____30 एतो चिय जइरूवं दुमपुवं भएज भत्तीए । तह किंचि नायदोसं पि भएज्जाणुग्गहट्ठाए ॥
जह ता अणुकूलेणं आरद्धो भयइ कं पि गुणलेसं । ता तं अप्पाणं चिय दुन्नि वि उत्तारए सलो ॥
1A नास्ति पदमिदम् । 2B नास्ति 'वि'। 3 Bअणागहेह। 4Aकिंपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org