________________
व्याख्या ]
साधुदानफलविषयक वस्त्रदानकथानकम् । सुयं तं भाणुदत्तेण । चिंतियमणेण - महारंभपरिग्गहे काउं नरए गंतवं भविस्सइ-त्ति, आयरिए भणइ'ममं पव्वावेह' । आयरिएहिं - अव्वुच्छित्तिकारओ भविस्सइ-त्ति अणापुच्छिय रायाणं जणणि-जणगे य पव्वाविओ भाणुदत्तो। तओ चिंतियं रन्ना - वसहिदाणजणिओ एस अणत्यो त्ति । निस्सारिया कालगायरिया । गया पइहाणे नयरे । बहुमन्निया सालवाहणेणं । सो च्चिय तहाविहनिज्जराए भागी जाओ न इयरो। ___ अह का पुण वसहिदाणाओ निजरा ? । भण्णइ -जं तत्थ ठियाणं साहूण कोइ भत्तं देजा, कोइ पाणयं, कोइ वत्थ-पत्त-कंबलाइ देजा । कोइ ओसह-भेसज्जाइएहिं गिलाणभावे उवयारं कुजा । तत्थ वसहिदाया निमित्तं । तहा कोइ साहुसयासे देसणं सोचा सम्मत्तं लभेजा । तओ सो चेइयाणं पूर्व करेजा, रहनिक्खमणाइणा वा सासणुण्णइं कुज्जा । तत्तो भव्वसत्ता बोहिबीयं लभेजा । ते य कालेण संसाराओ नीहरेजा । तओ तकओ वहो आसंसारं जीवाणं रक्खिओ होज्जा । तत्थ वि वसहिदाया 0 निबंधणं । केइ पुण संपयं चेव देसविरइं सव्वविरई वा लभेजा । ते य देसओ सव्वओ य जीवे रक्खेज्जा । एवं च तेलोक्के वि अभयं घोसावियं जेण साहूणं वसही दत्ता' । अओ एवंविहनिजराविसयभावं लद्धण वि न एवंविहनिज्जराए आभागी राया जाओ । अओ एवं न कायव्वं ति उवएसो ॥ व स हि त्ति गयं ॥
॥ वसतिदानकथानकम् ॥ १९ ॥ वत्थदाय त्ति संपयं भन्नइ
-०२०. वस्त्रदानकथानकम् ।
एगमि नगरे एगो तच्चण्णियसमणोवासओ धणड्डो साहूणं नाढाइ धणदेवो नाम । तत्थ य अण्णया विहरंतो समागओ धम्मसीलो नाम सूरी । तस्स तरुणसमणा एगस्थ मिलिया अवरोप्परं भणंति-'किं तुम्ह जा(ना)णविजाविण्णाणेहिं सरइ तं धणदेवं धणवंतं साहूणं भत्त-वत्थ-कंबलाइं न दवाविज्जइ' । 20 तत्थ एगेण साहुणा भणियं- 'अत्थि मम सत्ती दवावेमि । किं तु विज्जापिंडो सो, अकप्पणिज्जो सो साहूणं ति । जइ जाणह तह वि संजमो उस्सप्पउ ताव दवावेमि' । भणियं साहूहिं- 'दवावेहि' । तओ पेसिया तस्स घरे दुवे साहुणो तेण । सयं पि एगंते ठिओ विजं आवाहेइ । विजाए अहिडिओ धणदेवो साहूणो दट्टण उढिओ भणइ - 'संदिसह भंते ! किं करोमि' । जाइओ वत्थाई साहूहि, परमभत्तीए दाउमाढत्तो । दिण्णाणि पवरवत्थाइणि । पडिसिद्धो वि न ठाइ । भणइ - 'अन्नं पि गेण्हेह, ममाणुग्ग- 25 हेण' । पज्जत्तीए घेत्तूण वत्थ-कंबल-घय-गुलाइं आगया साहुणो। उवसंहरिया विज्जा तेण साहुणा । जाओ सत्थो धणदेवो । हा दुट्ठो! हा दुट्ठो! त्ति भणिउमाढतो । मिलिओ लोगो । पुच्छइ - 'किं कहं ?' ति । सो भणइ – 'न याणामि मए सव्वं 'सेयवडाणं दिणं घरसारं' । लोगो भणइ – 'जइ तुमे दिन्नं, साइहिं गहियं, नस्थि मणयं पि साहूण दोसो । एवं भणंतो तुमं केवलाओ दाणफलाओ चुकिसि' ति । दाऊण वि परिवडियस्स न निजरा, न कित्ती जायइ । एवं न कायव्वं ति ॥ वत्थ त्ति गयं ॥ 30
॥ इति वस्त्रदानकथानकम् ॥ २० ॥ समासं गाथोक्तं कथानकत्रयम् ।
1 B सालिवाहणेणं । 2 C दिन्ना। 3 A सेवडयाण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org