________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१७ गाथा विभूईए । ठिया कइ वि दिणाणि सासुमज्झे । तओ ठाविया पुढो पासाए । पओसमावण्णाओ सासु-नणंदाओ।
अण्णया भिक्खूहिं भणिओ सुदंसणो- 'सागरदत्तं कीस न आणेसि अम्ह सगासे ?' । भणियं सुदंससणेण - 'अजोग्गो सो तुम्ह पायाणं । सो भज्जाए कम्मणकारियाए विनडिओ; जहा अम्हेहिं न किंचि •वि सिद्धं तहा भयवं! तुन्भेहिं वि किंचि न सिज्झइ !, कीस न पण्णवेह ?' । भिक्खू भणंति-'किह
तत्य ठियं पण्णवेमो ?, जइ एत्तियं भूमिमाणेह ता पेच्छह जं करेमो' । भणिओ सागरदत्तो पियरेहि'पुत्त ! भदंतरविगुत्तपाया भणंति - परिणीयएण वि न वंदिया अम्हे । ता गच्छ, वंदसु ताव एकवारा' । गुरुनिम्गहेणं ति मुक्को आगारो, ता न सम्मत्ताइयारो भविस्सइ; एए वि मण्णिया होति त्ति चिंतिऊण गओ सागरदत्तो सह पियरेहिं । वंदिया भिक्खुणो । तेहिं वि अभिमंतियं दिन्नं से बीजपूरयं । 10 पडिच्छियं तेण । तक्खणा चेव विपरिणओ सो जिणधम्माओ । आमंतिया भिक्खुणो तेणं- 'अज मम
गेहे भोत्तवं । मण्णियं भिक्खूहिं । गओ सो सगिहं । सुभदं भणइ - 'सिग्धं भिक्खूण भत्तं सजेहि । चिंतियमणाए- 'हा! किमेयं ?' तहा वि न पडिकूलियं तस्स वयणं । समाढत्ताओ कम्मकरीओ । सजिजइ भत्तं । सुभद्दा गया सूरिसमीवे । वंदिओ पउमप्पहसूरी । साहिओ वुत्तंतो- 'ता किं पि भयवं करेह पडिजोगं । अण्णहा संसारे पडिही मिच्छत्तमोहिओ भट्ठसम्मदंसणो' । भणियं सूरीहिं- 'धम्म15 सीले ! समप्पेहि पूगफलाणि' । समप्पियाणि तीए । तओ सूरिणा अभिमंतिऊग समप्पियाणि तीए ।
भणियं च- 'तंबोलेण समं पयच्छेज्जासि । नासिस्सइ खुद्दविजापहावो । भविस्सइ सब्भाविओ । न अद्धिई कायव्वा' । गया सुभद्दा सगिहं । समप्पियाणि तंबोलेण सह पूगफलाणि । मुहे पक्खितमेत्तेहिं जाओ सब्भाविओ । भणइ - 'अज्ज किमेस एदहो समारंभो ?' । भणइ सुभद्दा- 'भिक्खूणं तुमे भत्तं
सज्जावियं । तेण एदहारंभो' । भणियं सागरदत्तेण - 'किमहं मिच्छदिट्ठीण भोयणं पयच्छिस्सं ? । कीस 2. तुमे न चोइओऽहं ?' । सा भणइ - 'किह तुम्ह वयणं पडिकूलेमि' । 'सोहणं कयं, साहुणो वाहरामि ।
तेसिं अकयं अकारियं फासुयमेसणीयं उवजुजिही' । गओ साहुसमीवे - 'अज मम गिहे धम्मलाहो दायव्वो । तओ अण्णगेहेसु गंतव्वं भिक्खानिमित्तं' । समागया साहू । फासुयमेसणीयं ति दिन्नं सव्वं । तह च्चिय ठिया भिक्खुणो । तओ गाढतरं पओसमावण्णाओ से भइणि-जणणीओ सुभद्दाए सागरदत्तस्स पुरओ दूसणसयाई घोसेंति । एसा कम्मणकारिया समणपडिलेहिय त्ति । सा य परमसाविया । तस्स गेहे 25 साहुणो ओसह मेसज्जाइकज्जेण समागच्छंति । सा वि परमभत्तीए संविभाएइ पवरभत्त-पाणोसह-भेस
जाईहिं । सागरदत्तो पुण सासु-नणंदाणं सहावमवगच्छंतो न विपरिणमइ सुभद्दाए उवरिं । ताओ वि साहुजणं निच्चं तग्गिहे समागच्छंतं दट्टण सुट्ठयरं छोभगवयाई घोसेंति । सुभद्दा पुण तासिं उत्तरं न देइ । एवं वच्चइ कालो। __ अण्णया सो जणणि-जणय-भइणिसमीवे अच्छइ । इओ य अप्पडिकम्मसरीरो मलमलिणो लोयविर" लुत्तिमंगों पंतोवही वायाहयरेणुणा पडिएण वहंतच्छी पविट्ठो ताण गेहे साहू भिक्खट्ठा । भणिओ धणसिरीए –'नियसावियागेहे एत्थ गच्छसु' । गओ सुभद्दागिहे । वंदिय भत्तीए पडिलाभितो तीए । अच्छि गलंतं दट्टण भणियमणाए - 'भयवं ! उम्मिसियं अच्छि खणं धरेह, जेण अवणेमि कणुगं' । साहू नेच्छइ परिकम्म, विसेसओ इत्थियाए कीरंतं । सुभदाए भणियं - 'भंते ! इरियं सोहेउं अच्छिम्मि __-1 एतद्विदण्डान्तर्गतपाठस्थाने B आदर्श 'ठिया पुढो पासाए' इत्येव पाठो लभ्यते। 1 A छोभगयाइं; C छोभगसयाई। 2 B लोयविरुलोत्तिमंगो। 3 BC कणगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org