________________
व्याख्या ]
साधुदामफलविषयक सुभद्राकथानकम् । जत्तो कायन्वो । अन्नत्य निप्पडिकम्मा होह' । साहू भणइ - 'साविए ! न तहा वि इस्थिसंघट्टो जुत्तो' । तीए भतिचोइयाए अलियं भणियं- 'भंते ! तहा काहं जहा मे वयबाहान होइ' । धरियमुम्मिसियं नयणं साहुणा । तीए वि कयकरणाए झत्ति जीहाए अवणीओ कणुगो अच्छीओ । लग्गं निडाले निडालं । भणियं साहुणा - 'मिच्छामि दुक्कडं, इत्थिसंघट्टो जाओ' । एयं पुण न नायं जहा मे निडालतिलगो संकेतो त्ति । नीहरिओ सो तत्तो । भणियं सागरदत्तस्स जणणीए - 'पुत्त ! न पत्तिजंतो। तुमं नियभगिणीणं । संपयं पेच्छ, साहुणो निडाले तिलयं संकंतं । कहमेयस्स अण्णहा संभवो, जह एसो न एएहिं सह अच्छई' । तओ अचिंतियगुणदोसं, अवियारिऊण अणासंकणीयत्तं निप्पडिकम्म. सरीरसाणं, अन्नया वि न उक्कडइस्थिवेया सुभद्द त्ति अविभाविऊण, एसो झत्ति निग्गओ न इतिओ रयावसाणकालो त्ति अकाऊण हियए, सुभद्दा निंदइ विसयपसंगं, पसंसइ बंभयारिणो अण्णया वि कहमेवंविहं मए निच्चमुवभुजंती करेइ ति अकलिऊण, भवियव्वयावसेण विपरिणओ सागरदत्तो जाओ। मंदाणुरागो । कोवारुणदिट्ठीए निरिक्खइ । सासुयमुल्लवइ । न मुंजइ तीए हत्थेणं ।
तओ सुभदा ठिया रयणीए देवयाए काउस्सग्गेण । जइ काइ पवयणदेवया करेइ परियारं ता पारेमि, अन्नहा नो त्ति । खणंतराओ पयडीहूया देवया । भणइ - 'साविए ! पारेहि काउस्सग्गं । भणसु जं करेमि' । काउस्सम्गं पारिऊण भणियं सुभद्दाए- 'भयवइ ! जम्मंतरोवज्जियअसुहकम्मवसगाणं अयसागमे नस्थि चोज, सम्ममहियासियव्वं अवस्सकयं कम्मं वेयणिज्ज ति वियाणंतेहिं । किं तु मम । पञ्चयं पषयणमालिण्णं समागयं । ता पक्खालेसु एयं अयसकलंक' ति । भणियं देवयाए - 'पभाए नयरिदुवाराई पिहिस्सामि । आगासे घोसइस्सामि समाउलीभूए लोए-जहा जा अखंडियसीला पइवई सा चालणियाकएण मीरेण कवाडाइं आच्छोडे उं, जेण उग्घडंति । तओ तुमं उग्घाडेज्जासु सव्वनयरिमहिलाणं पच्छा, अण्णासिं न उग्घडंति, तुह उग्घडिस्संति ममाणुभावाओ' । बहु मण्णियं सुभद्दाए । जाब जाए पभाए न उग्घडंति नयरिदाराई । जाओ नयरिखोभो । उल्लवियं देवयाए आगासट्ठियाए जहा-" जा महासई सा चालणिछूढउदएण अब्भुक्खेउ', जेण उग्घडंति दुवाराइं । तओ खत्तिय-बंभणवाणियग-इब्भसत्थाहधूयाओ सुहाओ य नियसीलगवियाओ परिहियसियवसणाओ सियचंदणचच्चियाओ सियकुसुमसोहियाओ मंगलसएहिं करतेहिं चलियाओ दारउग्घाडणनिमित्तं । अवि य
सियवण्णयलित्ताओ सियसुद्धनियंसणाओ बहुगाओ । सोत्तिय-बंभणधूयाओ पत्थिया गव्यजुत्ताओ॥ जाव च्छूटं न ठाइ उदगं चालणिमझमि ताहिं तो । भणियं पुरिदार सण्णिहाणे उदगं पत्तिस्सं ॥ 25 तत्थ वि न ठाइ उदगं कतो अच्छोडणं कवाडाणं । उभयकुललुत्तछाया सविलक्खा आगया गेहं ॥
तओसीलंमि गवियाओ खत्तियधूयाओ सुइसमायारा । संपट्ठिया अणेगा पुरदारुग्घाडणनिमित्तं ॥ जणणि-जणएहिं भणिया कीस न तुण्हिक्किया घरे ठाह । जो नवि जाणइ तस्स वि दुटुं सीलं ति किं वयह ॥ भणियमणेहिं मा मा भायह पियरो अवस्स काहामो । तुम्ह वयणारविंदं सुनिम्मलं किं वियप्पेहिं ।। 30 व्हाया चंदणलित्ता सियनिम्मलवसणपुप्फजुत्ताओ । चालणिउदरे उदगं खिवंति तं नीइ सहस त्ति ॥ तओ वारिज्जंतीओ गुरुजणेणं तत्थेव गयाओ जलं पक्खिविय झत्ति कवाडाइं अच्छोडेस्सामो ति
1 A भे आबाहा। 2 A अच्छोडेउ। 3 B पुरदारस्स। 4 B संठिया। 5 B वियप्पेह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org