________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ १७ गाथा जाव, ताओ विलक्खाओ नियत्ताओ । एवं सस्थाह-इब्भ-पुरनायगधूयाओ सुहाओ य विगुत्ताओ। न उग्घडंति दाराइं । नत्थि का वि सइ ति राया वि अदन्नो। ___ एत्यंतरे सुभदाए भणियाओ सासु-नणंदाइयाओ-'तुम्हेहिं अणुण्णाया' अहं वच्चामि दारुग्घाडणनिमित्तं' । भणियं सव्वाहि वि- 'अण्णाहिं महासई हिं न उग्घाडियाई दाराई, तुम अप्पणं न याणसि । समणपडिलेहिए खुड्डखडहडिए? तुहिक्का अच्छसु' । भणियं सुभद्दाए - 'एयस्स वि तुम्ह वयणस्स एसेव परिक्खा । कीस मुहा फरुसं वयह' । हाया कयविभूसा पउणी भूया चालणि गहाय । वाहरिया तूरिया । मिलिओ से सयणवग्गो । पच्चक्खं सयलससुरवग्गस्स पुरलोयस्स य भणियं सुभद्दाए - 'जइ मए नियभत्तारं सागरदत्तं मोत्तूण अन्नो पुरिसो मणसा वि कामिओ, ता जहा अण्णासिं तहा ममावि चालणीए मा उदगं चिट्ठउ; अह पईवया एगपत्ती अहं, ता चालणीए उदयं ठाउ' त्ति नमोकारं भणिऊण खित्तं उदगं चालणीए, जाव बिंदू वि न गलइ । समुक्खित्ता चालणी । समाहयं तूरं । विम्हिओ सयललोगो । समागओ राया । सुवीसत्था संपट्ठिया नगरदुवाराभिमुही । तओ पुव्वदुवारदेसं पाविऊण भणियं सुभद्दाए- 'मणेणं वायाए कारण य जइ मम सीलं कलंकियं ता मा उग्घडंतु; जइ पुण अकलंका ता उग्घडंतु झत्ति' - नमो अरहंताणं ति भणेचा अच्छोडियाई चालणियाजलेणं कवाडाई, विहडियाई कुंचारवं करेमाणाई । उच्छलिओ साहुवादो । 'जयइ जिणसासणं' ति जाओ जणप्पवाओ । एसा ॥ एका सीलवइ ति पसंसिया राइणो । तओ अंगुलिसहस्सेहिं दाइज्जमाणा, नयणसहस्सेहिं पेच्छिज्जमाणा, वयणसहस्सेहिं थुव्वमाणा, पुरत्थिमं दुवारं उग्घाडिय पत्ता दाहिणदुवारे । तं पि तहेव उग्घाडियं । एवं पच्छिमदुवारं पि । ताहे पत्ता उत्तरिल्लं दुवारं । जलं घेत्तूण भणइ- 'जा मम सरिसा सीलेण तीए हत्थेण उग्धडेजा, मा अन्नाए । अञ्ज वि ढक्कियं तं सुव्वइ । तओ वढती हिययाणंदं सयणवग्गस्स, निम्मलं कुणंती मुहच्छायं जणणि-जणयाणं, मलिणयंती सासु-नणंदाणं वयणाई, पसंसिजंती गुणगा. - हिणा जणेण । 'साविगा एरिस'त्ति पभाविती जिणसासणं नायरनरनारीसहस्सेहिं अणुगम्ममाणा पत्ता नियनिकेयणं । हरिसिओ सागरदत्तो मिलिओ य । सहागयलोयाणं आसणतंबोलाइदाणपडिवर्ति करेइ । समाढतं वद्धावणयं । एइ नयरिलोगो पहाणकोसल्लिएण वद्धावगो । आगयाण कीरंति पडिवत्तीओ । तओ महाविभूईए गया चेइयालएसु । समाढताओ अट्ठाहियामहिमाओं । गया साहुसमीवे । वंदिया साहुणो । पसंसिया तेहिं । अवसरे भणिओ भत्ता- 'पेच्छ, तुमए वि अहं कलंकेण निजोजिया। केत्तियं एरिसं कहिजिही । धिरत्थु भोगाणं जाण कए असंभावणीयपए जोजियाहं । अवि य
सम्भावनेहकलिया कण्णविसालिद्धमाणसा जीवा । अहिणवदढवेरा इव ववसंति न संगयं किं पि ॥ जाण कए गिहवासो दुहपासो वासओं व नरयस्स । भववासविरत्तेहिं वि सेविजइ ते वि कहं रिउणो॥ ता मुंच मुंच सामिय ! पव्वजं जा करेमि निरवजं । जम्हा न कोइ कस्सइ परमत्थेणं सुही अस्थि ॥
तओ लज्जाविणमंत वयणेण भणियं सागरदत्तेण - "ज भणसि पिए ! सवं तं सच्चं नस्थि एत्थ संदेहो । किं तु पियराणुरत्ता पहाणवंसुब्भवा होंति ॥ .
आजम्मं पिअकारणखरतरवेरं तु दिव्वजोएण । सुहाए समं सुंदरि ! सासु-नणंदाणमवियप्पं ॥ लद्धो जिणिंदधम्मो दुलहो तुह कारणेण ससिवयणे! । सो वि अण्णेण मए विणासिओ साहुनिंदाए ।
4 B अन्नयाए।
5 B विलिओ। 6 नास्ति A1 7A
1-2 नास्ति पदद्वयम् B1 3 B अप्पयं। कजिहि। 8 Boविणयमंत।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org