________________
१०१
व्याख्या]
साधुदानफलविषयक-मनोरमाकथानकम् । जणणि-भयणीण वयणं अभिक्खणं विसरिसं सुंणंतस्स । तुह विसए वि किसोयरि ! सहसा मह दूसियं चित्तं ।। ता ताण परिच्चाए मयच्छि ! पुरिसत्तणं कुओ लोए । ताहिं समं च निवासे कलुसिज्जइ माणसं किन्नो ।। एगतो किल वग्यो अण्णत्तो दुत्तडीओ घणसिहिणि ! । नाए वि हु जिणवयणे तुह कज्जे ठामि गिहवासे ।। जइ जीविएण कजं मज्झं इंदीवरच्छि ! निसुणेहि । नाऊण जगसरूवं सासुय-सुण्हाणमाजम्मं ॥ दुक्खेण वि गिहवासो वासिज्जउ मज्झ कारणे सुयणु!। पव्वज्जाए न अज्ज वि उच्छाहु दुजम्मजायस्स ॥ पढमं तुज्झ अवण्णं काऊण मयच्छि ! किं भणामित्थ । मह पाणदयं काउं निवसिज्जउ ताव' गिहवासे॥ सुह सीलमचिंतमिदं पञ्चक्खं जाणिऊण किं भणिही । रुट्ठो जणो अहं वा भइणी वा मज्झ जणणी वा ॥ ___ता सव्वहा विमालेसु केत्तियं पि कालं । तुह अच्छेरयभूयं सइत्तणं दट्ठण न को वि किं पि भणिही । अच्छसु ताव मुणिगणस्स दाणं देंती' । पडिवणं तं सुभदाए त्ति । अओ भण्णहजिणसासणावराहं गृहेउं पवयणुण्णयं कुज्जा, जहा सुभद्दाए कय ति ।
॥सुभद्दाकहाणयं समत्तं ॥ २२॥ संपइ रमणोरम ति भन्नइ
२३. मनोरमाकथानकम् ।बहुदिवसवण्णणिज्जा अस्थि सावत्थी नाम नयरी । तत्थ संखो राया, पउमसिरी से महादेवी । तत्य य निजियधणदो विहवेण विजियाणंगो रूपेणं वसू नाम सत्थाहो । तस्स य पुव्वसुकयतरुफल- 15 भूया मणोरमा नाम भारिया अईव रूववई । सावगाणि दोन्नि वि । चिइवंदण-आवस्सय-सज्झायपोसह-तवोवहाणेहि अप्पाणं भावमाणाणि सावगधम्म पालेति । भणइ जणो तीसे अच्छेरयभूयं रूवं पासिऊण – 'धन्नो वसू जस्स एरिसी भज्जा' । अवि य
नर्से विहिणो बिंबं अन्ना भुवणे वि एरिसी जन्नों । एईए व लजंतो जाओ मयणो अणंगो त्ति ॥
सुया पउत्ती संखराइणा । चिंतियमणेण-कहं तमहं पेच्छेज्जा । अन्नया मयणतेरसीए समाणचा । मयणजत्ता । घोसावियं नयरीए जो मयणमहूसवे मयणहरे नागच्छेज्जा इत्थी वा पुरिसो वा तस्स सारीरो दंडो । ठिओ मयणदेउलदुवारदेसे राया । समागच्छइ जणो । पुच्छइ इत्थीयणं पविसंतं राया- 'का एसा !, का एस?' ति । जाव समागया मणोरमा । पुच्छियं रन्ना- 'का एस !' ति । भणियं पासवत्तिणा विदुरेण - 'वसुसत्थाहभारिया मणोरमा नाम' । तओ चिंतियं रत्ना'सचं जंपइ लोगो नत्थि अण्णा एरिस त्ति, ता कह मह होज भज्जा एस ति । जइ निरवरा-॥ हस्स वसुणो बला घेतूणमेयमंतेउरे खिवामि ता पयइविरागो होज्जा, विरत्तपरियणों न रजमायणं । सहसा छूढा वि अंतेउरे एसा जइ न मण्णेज्जा ता किं निरत्थयलोगविरागेणं, न य परोप्पराणुरायं विणा रई सुहावेह । ता उवयारेणारब्भइ । तओ एगा चरिया भणिया उवयारपुव्वमेगंते जहा- 'मणोरमं पउणी करेहि, जेण ते सुवण्णसयं देमि' । भणियमणाए- 'जं देवो आणवेइ' । तओ सुसंगयवयणणेवत्था गच्छइ मणोरमाए गेहं । मणोरमा वि नियगेवावारे परियणं निजुंजिय सयं सामाइयसज्झाया- " वस्सयचिइवंदणाइकरणवावडा सया होइ । न पुण तीए वयणावसरो अस्थि । तहा वि सा तदन्भासे उवविसइ । मणोरमा वि तीसे धम्मं कहेइ । अवि य
1 A ताण। 2 A जत्ता। 3 A. परियणो वि रायाणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org