Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ १७ गाथा जाव, ताओ विलक्खाओ नियत्ताओ । एवं सस्थाह-इब्भ-पुरनायगधूयाओ सुहाओ य विगुत्ताओ। न उग्घडंति दाराइं । नत्थि का वि सइ ति राया वि अदन्नो। ___ एत्यंतरे सुभदाए भणियाओ सासु-नणंदाइयाओ-'तुम्हेहिं अणुण्णाया' अहं वच्चामि दारुग्घाडणनिमित्तं' । भणियं सव्वाहि वि- 'अण्णाहिं महासई हिं न उग्घाडियाई दाराई, तुम अप्पणं न याणसि । समणपडिलेहिए खुड्डखडहडिए? तुहिक्का अच्छसु' । भणियं सुभद्दाए - 'एयस्स वि तुम्ह वयणस्स एसेव परिक्खा । कीस मुहा फरुसं वयह' । हाया कयविभूसा पउणी भूया चालणि गहाय । वाहरिया तूरिया । मिलिओ से सयणवग्गो । पच्चक्खं सयलससुरवग्गस्स पुरलोयस्स य भणियं सुभद्दाए - 'जइ मए नियभत्तारं सागरदत्तं मोत्तूण अन्नो पुरिसो मणसा वि कामिओ, ता जहा अण्णासिं तहा ममावि चालणीए मा उदगं चिट्ठउ; अह पईवया एगपत्ती अहं, ता चालणीए उदयं ठाउ' त्ति नमोकारं भणिऊण खित्तं उदगं चालणीए, जाव बिंदू वि न गलइ । समुक्खित्ता चालणी । समाहयं तूरं । विम्हिओ सयललोगो । समागओ राया । सुवीसत्था संपट्ठिया नगरदुवाराभिमुही । तओ पुव्वदुवारदेसं पाविऊण भणियं सुभद्दाए- 'मणेणं वायाए कारण य जइ मम सीलं कलंकियं ता मा उग्घडंतु; जइ पुण अकलंका ता उग्घडंतु झत्ति' - नमो अरहंताणं ति भणेचा अच्छोडियाई चालणियाजलेणं कवाडाई, विहडियाई कुंचारवं करेमाणाई । उच्छलिओ साहुवादो । 'जयइ जिणसासणं' ति जाओ जणप्पवाओ । एसा ॥ एका सीलवइ ति पसंसिया राइणो । तओ अंगुलिसहस्सेहिं दाइज्जमाणा, नयणसहस्सेहिं पेच्छिज्जमाणा, वयणसहस्सेहिं थुव्वमाणा, पुरत्थिमं दुवारं उग्घाडिय पत्ता दाहिणदुवारे । तं पि तहेव उग्घाडियं । एवं पच्छिमदुवारं पि । ताहे पत्ता उत्तरिल्लं दुवारं । जलं घेत्तूण भणइ- 'जा मम सरिसा सीलेण तीए हत्थेण उग्धडेजा, मा अन्नाए । अञ्ज वि ढक्कियं तं सुव्वइ । तओ वढती हिययाणंदं सयणवग्गस्स, निम्मलं कुणंती मुहच्छायं जणणि-जणयाणं, मलिणयंती सासु-नणंदाणं वयणाई, पसंसिजंती गुणगा. - हिणा जणेण । 'साविगा एरिस'त्ति पभाविती जिणसासणं नायरनरनारीसहस्सेहिं अणुगम्ममाणा पत्ता नियनिकेयणं । हरिसिओ सागरदत्तो मिलिओ य । सहागयलोयाणं आसणतंबोलाइदाणपडिवर्ति करेइ । समाढतं वद्धावणयं । एइ नयरिलोगो पहाणकोसल्लिएण वद्धावगो । आगयाण कीरंति पडिवत्तीओ । तओ महाविभूईए गया चेइयालएसु । समाढताओ अट्ठाहियामहिमाओं । गया साहुसमीवे । वंदिया साहुणो । पसंसिया तेहिं । अवसरे भणिओ भत्ता- 'पेच्छ, तुमए वि अहं कलंकेण निजोजिया। केत्तियं एरिसं कहिजिही । धिरत्थु भोगाणं जाण कए असंभावणीयपए जोजियाहं । अवि य
सम्भावनेहकलिया कण्णविसालिद्धमाणसा जीवा । अहिणवदढवेरा इव ववसंति न संगयं किं पि ॥ जाण कए गिहवासो दुहपासो वासओं व नरयस्स । भववासविरत्तेहिं वि सेविजइ ते वि कहं रिउणो॥ ता मुंच मुंच सामिय ! पव्वजं जा करेमि निरवजं । जम्हा न कोइ कस्सइ परमत्थेणं सुही अस्थि ॥
तओ लज्जाविणमंत वयणेण भणियं सागरदत्तेण - "ज भणसि पिए ! सवं तं सच्चं नस्थि एत्थ संदेहो । किं तु पियराणुरत्ता पहाणवंसुब्भवा होंति ॥ .
आजम्मं पिअकारणखरतरवेरं तु दिव्वजोएण । सुहाए समं सुंदरि ! सासु-नणंदाणमवियप्पं ॥ लद्धो जिणिंदधम्मो दुलहो तुह कारणेण ससिवयणे! । सो वि अण्णेण मए विणासिओ साहुनिंदाए ।
4 B अन्नयाए।
5 B विलिओ। 6 नास्ति A1 7A
1-2 नास्ति पदद्वयम् B1 3 B अप्पयं। कजिहि। 8 Boविणयमंत।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364