Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या
साधुदानफलविषयक-हरिणकथानकम् । पसुत्तं कण्हं जो वावाएइ न सो सप्पुरिसो' । एवमाइ रसिऊण पुणो वि मोहपिसाइयानडिजंतो भणइ'कण्ह ! न विप्पियस्स कालो । उढेहि, पीयसु पाणि यं, जेण वच्चामो' । जाहे पडिवयणं न देइ, ताहे कयं कण्हकडेवरं खंधे, पयट्टो तं गहाय ।
जराकुमारो वि कमेण पत्तो पंडुमहुराए । सिट्ठो सव्ववुत्तंतो। तेहिं वि संसारासारायं भावेंतेहिं दिन्नं जराकुमारस्स रज पंच वि भाउणो सह दोवईए सुट्टियमूरिसमीवे पव्वइया । अहिज्जियाई अंगाई । । अण्णया सुयं तेहिं-भगवं अरिट्ठनेमी सुरठाए विहरइ । गुरूहि अणुण्णाया चलिया पंच वि अरिट्ठनेमिणो वंदणवडियाए । कमेण पत्ता हत्थिसीसए । ठिया उज्जाणे । पत्ते भिक्खाकाले पविट्ठा दोहिं संघाडएहिं । ठिओ उजाणे जुहिहिरो । गोयरपविटेहिं सुया पउत्ती जहा- नेमिनाहो उज्जयंते पत्तो निव्वाणं ति । तं सोऊण नियत्ता गोयराओ सिटुं जुहिद्विरसाहुणो । तेण वि भणियं - 'भत्तं परिठ्ठवेह । जइ तुम्ह भासइ ता सत्तुंजए गंतूण करेमो पाओवगमणं' । बहुमयं सम्वेसिं । विहीए भत्तं परिठ्ठविता गया । सत्तुंजए । ठिया पाओवगमणेणं । पंच वि जाया अंतगड त्ति ।।
इओ य पुट्विं सारही बलदेवसंतिओ पव्वज्जापडिवत्तिनिमित्तं अप्पाणं मोयावेइ । बलदेवेण भणियं'जइ आवईए ममं पडिबोहे सि ता विसज्जेमि' । पडिवण्णं सारहिणा । कयं सामण्णं । मरिऊण उववन्नो देवलोए । सो ओहिणा पेच्छइ - गहिय कण्हकडेवरं बलदेवं इओ तओ वणनिगुंजेसु परिब्भमंतं । आगओ देवो बलदेवबोहणत्थं । सिलाए पोमिणीओ रोवेइ । भणियं रामेण - 'किं करेसि ? । सो 15 भणइ – 'पोमिणीओ रोवेमि' । भणियं रामेण – 'अरे मुरुक्ख ! सिलाए पोमिणीओ जायंति ? । भणियं देवेण -- 'जइ मओ तुह भाया जीविस्सइ ता सिलाए पोमिणीओ वि होहिंति । 'आ पाव ! दुट्ठभासग त्ति भणित्ता गओ बलदेवो । पुणो वि पेच्छइ - पव्वयाउ रहो उत्तारिओ समे भूमिपएसे आगओ सयखंडो व गओ, ताणि खंडाणि देवो मेलेइ । तत्थ वि रामेण पुट्ठो तहेव भणइ - 'तव भाया अणेयसमरलद्धविजओ न मओ, पायतलकंडप्पहारमओ जइ जीविस्सइ ता मम रहो वि मिलिस्सई' । एवमाइव- 20 यणसंचोइओ मणयमागयचेयणो भणइ- 'अरे को सि तुम, पुणो पुणो ममं चोएसि ? | पयडीभूओ' देवो नियरूवं दंसेइ । सिट्ठो कण्हमरणवइयरो । भणियं बलदेवेण – 'संपयं किं करेमि ?' । देवेण भणियं- 'एत्थ नईसंगमे एयं कडेवरं संकारेमो' । देवेण वि महाविभूईए संकारियं कण्हकडेवरं । तत्थ य तित्थयरवयणसमागयचारणसमणेण पव्वाविओ बलदेवो । कुणइ उग्गं तवं ।
अन्नया कयाइ रामो एगमि सन्निवेसे भिक्खाए पविसइ । जाव सुक्कनईकूवियाए घडएणं जल- 25 कडणनिमित्तमागया एगा सपुत्तिया इत्थिया, बलदेवं इंतं पासइ । सा तस्स रूवेण अक्खित्ता । पम्हुट्ठो अप्पा । ताहे जंघाविलग्गपुत्तस्स घडगबुद्धीए पासयं दाउमुज्जया दिट्ठा बलदेवेण । हा हा अणत्थो-ति सिग्धं समागओ तत्थ बलदेवो । भणइ – 'धम्मसीले ! किं करेसि ?' । तओ अमयं व तव्वयणं मन्नती अणिमिसनयणेहिं तमेव पलोययंती भणइ - 'पाणियं कड्डिस्सामि' । 'केण पाणियं कड्डेसि ? । सा भणइ'घडएण' । 'धम्मसीले ! सम्मं पेच्छसु' । सा जाव निरूवेइ ताव पेच्छइ दारयगलए निसियं पासयं । 30 तओ लज्जिया सा । रामो वि ततो च्चिय नियत्तो । न गामे पविसामि, जओ एरिसी गइ ति । तओ रन्नं समासिओ । तत्थ जइ कोइ तणकट्ठहारगो देइ तं आहारेइ अन्नहा तवमहियासेइ । सो य देवो
1B जुहिट्रिलो। 2 A होति। 3A नास्ति 'भणित्ता'। 4 A °वयणचोइयो। 5B हवो। 6B नास्ति पदमिदम्। 7 B कम्मं । 8A पेच्छसि ।
क. १२
ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364