Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 238
________________ व्याख्या ] साधुदानफलविषयक-शालिभद्रकथानकम् । पुप्फगंधाइयं देवकुरुफलाणि य भोयणट्ठाए, पाणियं पि तत्तो चेव आगच्छइ । न य वत्थालंकाराइयं तं चिय बीयदिणे भुंजइ । अतो विसज्जेउ देवो' । भणियं रन्ना- 'चेल्लणा न याणइ, जा एवं भणइ - वणियभज्जाणं पायपुंच्छणाई कीरंति, मम रायग्गमहिसीए पाउरणं पि नस्थि त्ति । अहो सुचिण्णाणं कम्माणं एरिसो विवागो । धन्नो सि तुमं । उद्धेहि पुत्तय !' । गओ सालिभद्दो सट्ठाणे । उढिओ राया । समारूढो वारुयाए । ताहे उवठ्ठाविया भदाए जच्चतुरया पहाणगयकलहा य । भणियं रन्ना- 'अच्छउ । ता एयाण गहणं, अण्णं पि जं भे उवजुज्जइ तं मम कहेज्जाह' । भणियं भद्दाए- 'देव ! एवमेयं । देवपाया सव्वस्स वि चिंतगा; किं तु न अन्नहा मह चित्तनिव्वुई होइ । ता गिण्हउ देवो' । भणियं अमचेहिं'- 'देव ! एवं कीरइ' । उवरोहसीलयाए गहियं रण्णा । गओ सट्ठाणे । उच्छोडावियं मग्गोवगरणं संगुत्तं' भद्दाए । सालिभद्दो वि परं संवेगमागओ चिंतेइ - अवि य धम्मविहूणाण जए हवंति एयारिसा अवस्थाओ। अम्हारिसा वि भिच्चत्तमुवगया पेच्छ अन्नेसि ॥ 10 कित्तियमेत्तं एयं परमाहम्मियवसं समावन्नो । नरए उबियणिज्जे परमासुइपडलपडहत्थे ॥ तत्तो उव्वट्टो वि हु नाणातिरिएसु दुक्खतविएसु । भमिओ अणंतखुत्तो जिणवयणविवजिओ जीवो।। मणुयत्तणे वि पत्ते लोद्धय-चंडालतुच्छजाईसु । उववन्नो पावरओ पत्तो नरए तुम बहुसो । आरियदेसे लद्धे कुलजाइविवजिओ तुमं बहुसो । होऊणं पावरओ पत्तो अइदारुणे नरए ॥ जाइकुलेहिं समेओ उच्चागोयम्मि पाविए जीव । कुट्ठ-भगंदर-अरिसा-खस-पामाभिद्दुओ जाओ। 15 जइ वि हु लद्धारोगो दारिदमहागहेण कइयावि । गहिओ अवमाणपयं जाओ नियगाण धी तंसि ॥ अह संपयावि कत्थइ लद्धा रे जीव! सावि दुहहेऊ । जाया नरवइ-जल-चोर-अग्गि-दायाइ भयजणया॥ निरुवद्दवं पि लद्धं तीए च्चिय जीव! विनडिओ संतो। वंदणिय-निंदणाहिं अणंतखुत्तो गओ नरए ॥ माणुस्स-खेत्त-जाई-कुल-रुवारोग्ग-संपयाईणि । लणं जिणवयणं मा रजसु जीव ! विसएसु ।। देवा वि अतित्चमणा विसएसु चवंति देवलोगाओं। चक्की वि अतित्तमणो निजइ कम्मेहिं सयराहं ।। 20 तेलोकपूयणिज्जा धन्ना लोगम्मि साहुणो एगे । दिन्नो जलंजली जेहिं हंदि ! संसारदुक्खस्स ॥ निरवज्जं पव्वजं पडिवण्णा जे जयम्मि ते धन्ना । न कयाइ भिच्चभावं उर्वति जे तिहुयणस्सावि ॥ बलदेव-वासुदेवा वारस तह चक्किणो सुरिंदा वि । पणमंति जाण पाए ते धन्ना साहुणो लोए ॥ ते धन्ना जाण घरंगणेसु साहूण पायरयपाओ । दारिद्द-वाहि-आयंकनासणो सयलसुहहेऊ ॥ धन्ना परिग्गहं उज्झिऊण परिचत्तविसयसंबंधा । परजणसयणसमाणा विहरंति अनिस्सिया पुहई ॥ 23 किं नाम होज्ज तं मज्झ वासरं सुकयपुण्णजोएण । जम्मि अहं अणवजं पव्वज्जं संपवज्जिस्सं ॥ तओ एवं वेरम्गमग्गमोइण्णो सरीरं परिकम्मिउमाढत्तो । अन्नया तेलोक्कचिंतामणी, तिहुयणमंदिरपईवो, कोहदावानलविज्झावणासारो, माणगिरिदलणकुलिसो, मायावणविहावसू, लोहसागरसोसचंडमायंडो, भवजलहिजाणवतं, मिच्छत्ततिमिरविद्धंसणसुमाली, मयणकरिकरडदारणेकपंचाणणो, कुप्पावयणियगयकलहगंधवरहत्थी, अंतरारिजयलद्ध महावीर नामो चरिमतित्थयरो तत्थ समागतो । समोसढो गुणसिलए चेहए । वद्धाविओ राया उज्जाणपालएणं । दिन्नं से पारितोसियं । निग्गओ वंदणवडियाए सेणिओ नायरलोगो य । 1B सव्वेहि। 2A संजुत्तं। 3C विवज्जउ । 4A नियगाणमवितंसि। 5Bतीयइय; Cतीइच्छय । 6A निंदणेहिं। 7A परिवज। 8BC°वणपरस। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364