Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 265
________________ ८६ श्रीजिनेश्वरसूरिकृत - कथाकोशप्रकरणे [ १४ गाथा 1 सो किं अन्ना काउं सकेणावि सक्किज्जइ ?' | 'किं तु पुरिसायारे' कीरंते न दोसो' । गया तस्स समीवे दो वि भायरो । उवयारवयणेहिं भणिउमादत्तो । सो न आढाइ, बहुप्पयारं भण्णमाणेण । भणियं दीवा - - 'कया मे महई पइण्णा, न अन्नहा करेमि । तुभे दुवे मोत्तूण नत्थि निप्फेडो अन्नेसिं' । नियत्ता दो वि । गया बारवईए । घोसावियं नयरीए जहा - 'बालतवस्सी दीवायणो कयनियाणो • बारवरं विणासि उमुज्जुओ । ता भो जस्स जम्मजरमरणभीयस्स उच्छाहो अस्थि, सो पव्वयउ । तं कण्हो अणुजाणइ । जो न इच्छइ पव्वइउं, सो चेइय- साहुपूयारओ सामाइयाइगुणजुतो अप्पमत्तो' चिट्ठउ' । तं घोसणं सोच्चा बहवे दसारा देवीओ सामंता इब्भादओ पव्वइया सेसा पुण गुरु- देवयपूयणरया पोसह सामाइयाइपरायणा सज्झायवावडा चिट्ठति । सो य दीवायणो मओ । उववन्नो अग्गिकुमारेसु । ओहिं पउंजइ । वेरं सरइ । आसुरत्तो समागओ नयरीए पासेसु परियंचइ । न य किंचि काउं सकेइ 10 अप्पमत्तयार जणस्स । एवं गयाणि बारससंवच्चराणि । तओ जणो भणइ – 'नत्थि को वि दीवायणो जो नयरिं विणासेज्जा' । तओ पमत्ती भूओ लोगो । तओ उद्धइओ संवट्टगवाओ । जो नयरीए बाहि निगच्छइ तं अब्भंतरे खिवइ । लग्गो अग्गी चउसु वि दिसासु । जाओ अकंदसद्दो- 'हा हा सामि ! ive ! परितासु परित्तायसु' ति । तओ जुत्तो रहो । तत्थ वसुदेवो रोहिणी देवई य आरोवियाणि । निश्गंतुमुज्जया, जाव जालामालाहिं रुद्धा मग्गा, आसा न सक्केंति गंतुं । गहिओ रहो बलदेव - वासुदेवेहिं 15 जाव पउलीकवाडा संपूडीभूया, न उग्घडंति । हया कण्हेण पहिप्पहारेहिं । पडिया खडहड त्ति दोन वि । जाव, विसमजालाकलावेण रुद्धं दुवारं । एत्यंतरे भणियं देवेण - 'भो' महाणुभागा' ! मए तुम्हे दुवे जणा अणुष्णाया । ता कीस मुहा किलिस्सह । निग्गह तुभे दोणि जणा । अन्नस्स नत्थि निप्फेडो' । भणियं अम्मा- पियरेहिं - 'जाया ! निगच्छह तुब्भे, पुणो वि रायसिरिं पाउणह । मा अम्ह कारणे विणसह ति । अम्हे कयपंचनमोक्काराणि देवलोए उववज्जिस्सामो । किं अम्हाण सोयणिज्जमत्थि' । तओ निग्गया राम केसवा । बाहिं ठिच्चा नयरिं इज्झतिं निरूवेंति । अवि य 1 .! 20 25 30 गोमहिसिकरह खरवारणोहलल्लुक्क मुक्कसुंकारं । डज्झततुरयनरनारिविसर' आरसियमइविरसं ॥ सोऊ तह दहुं नयरिं जलणोरुजालसुपलितं । गुरुसोओ चुण्णमणो अह कण्ही भणिउमादत्तो ॥ तं दिणमेकं आसी अम्हं जंमी सयंवरे कंसो । चाणूरमुट्ठियावसह आसकरिणो य निट्ठविया ॥ भरहड्डवासिणो निज्जिणि भुत्तं जहिच्छ भरहद्धं । गंतूण आणिया दोवई वि तह अवरकंकाए | मोत्तू जणणि जण पुरिसाहमचरियमायरिता णं । नियभुयपरियणमेत्ता वि निग्गया अज्ज रंको ब ॥ किं जीविएण कज्जं दाइस्सं कस्स इण्हि मुहकुहरं । सबै वि हु रायाणो संपइ पडिकूलमेस्संति ॥ धन्नो भगवं नेमी समुहविजयाइया वि खलु धन्ना । धन्ना य ते कुमारा अणागयं जे उ पव्वइया ॥ बलदेव ! नियत्तामो पविसामो जलियनयरिमज्झमि । वेरिदर हसियपहरणविहुरियहियया कहिं जामो ॥ भणियं बलदेवेण - yesवीरो अजवि नरनाह ! तं चिय तहेव । मा पडिवज्ज विसायं अज्ज वि पुहईए तं राया ॥ नियमुयपरकमेणं पुत्रं पि हु कण्ह ! साहिया पुहई । ते चेव भुया अम्हं स च्चिय वसुहा त एव नरा ॥ भणियं केसवेणं - 'वरभाउय ! पुत्रिं नियपरियणपरियरिया अम्हे अहेसि; संपयं पुण कस्सइ रनो संपय मुद्दालियरायाणो भविस्सामो । किं तु कस्स भोयण-संयण - तंबोलाईसु विस्सासं गमिस्सामो । जम्हा 3 B हूओ । 4 A सव्वासु दिसासु । 5 A पहियापहारेहिं । 9 A °विरस° । 10 BC विसरं । 1 A पुरिसयार । 2 B नास्ति पदमिदम् । 6 A हा । 7 B महाभागा । 8 B तुमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364