Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 264
________________ व्याख्या साधुदानफलविषयक-हरिणकथानकम् । अणुमन्नति जईणं दिजंतं जे य अन्नलोएणं । सुरलोयभायणं ते वि होति हरिणो व्व कयउण्णा ॥ १४ ॥ व्याख्या - 'अनुमन्यन्ते' - अनुमोदयन्ति, 'यतिभ्यो दीयमानं ये चान्यलोकेन' साधुभ्य इति प्रक्रमाद् गम्यते । 'सुरलोकभाजनं तेऽपि भवन्ति, हरिण इव' - मृग इव, 'कृतपुण्या: --पुण्यभाज इति गाथार्थः । भावार्थः कथानकादवसेयः । तच्चेदम् - -०१७. हरिणकथानकम् ।बारवईए नयरीए कण्हो वासुदेवो । सो य अच्छेरयभूयं बारवई दद्दूण अरिहनेमि पुच्छइ - भयवं! एवंविहाए बारवईए नयरीए' कुओ विणासो । भणियं भगवया- 'दीवायणाओ' । 'सो किं निमित्तमेवं करिस्सइ ?' । भणियं भगवया- 'मज्जदोसेणं जायवकुमारे तं खलियारिस्सति । सो य कयनियाणो अग्गिकुमारेसु उववन्नो बारवइं विणासेही । 'मम भंते ! कुओ विणासो ? । भणियं भगवया- 'कण्हा!" उत्तमपुरिसा निरुवकमाउया होति । किं तु निमित्तमेतेणं जराकुमाराओ' । तं सोचा परिसागएहिँ जायवेहिं पलोइयं सासूयं जराकुमरस्स मुहं । तओ तस्स महादुक्खं जायं-पेच्छ अहं कण्हं मारेमो ति। सासूयं जायवेहिं पलोइओ । ता घिरत्थु मे जीविएणं । किमहं नियभाउगं वहिस्सामि । ता तत्थ वचामि जत्थ कण्हं न कण्णेहिं सुणेमि ति । निग्गओ सो गेहाओ। परिब्ममंतो गओ कोसंबवणे । तत्थ मिगे मारेचा पाणवित्तिं करेइ । वासुदेवेण वि मजं नयरीए बाहिं उज्झावियं गिरिकंदरे । तत्तो य तं पलो.॥ तं' पडियं वणनिकुंजमज्झट्ठियनिमिणपएसे । जायं मज्जसरोवरं । तडट्ठियवच्छसाहाहिंतो खरपवणंदोलणफुट्टमहुयालपगलियमहहिं बहूएहिं य अभयाइसकसायफलसंजोएण पुणण्णवीभूयं दस वि दिसाओ नियगंधेण' गंधुद्धराओ करेंतं चिट्ठइ । इओ य संवसंतितो गोहो मयवहाए तं पएसमागओ। पेच्छइ मयघुम्मिरं मयजूहं निन्मयं परिसकंतं । दिटुं च आमोयपूरियदिसामंडलं मजसरोवरं । पीयं च कोउगेण तज्जलं । जाव सव्वेंदियपल्हायणिजं दप्पणिजं मजं ति, गहियं तं तेण जलनिमित्ताणीयदीवडयंमि" । गंतूण समप्पियं संबस्स, तेण वि सेसकुमारगाणं । ते तं गोहं भणंति- 'दंसेहि तं पएसमम्हाणं' । तेण वि दंसियं । पीयं सव्वेहिं वि जायवकुमारेहिं जहिच्छाए । तओ मत्ता इओ तओ वणंतरेसु कुहरंतरेसु" परिसक्किउमारद्धा। दिट्ठो य तेहिं एगमि वणनिगुंजे आयावंतो" दीवायणो । तेहिं सो जट्ठि-मुट्ठिप्पहारेहिं खलीकओ'अरे ! तुम अम्ह नयरी विणासेहित्ति भणंतेहिं । तेण भणियं- 'अहं न एयस्स कजस्स कारगोश आसि । किं तु दुरप्पाणो तुन्भेहिं उच्छाहिओम्हि; ता अवस्सं चिडियं पि न मुंचिस्सामि' । तं सोउं" भएण विगयमया जाया कुमारा । गया बारवईए । निवेइयं जहट्ठियं कण्हस्स । भणियमणेण - 'हा! दुट्ठ कयं । अहवा भवियव्वमणेण न अन्नहा जिणभासियं' । भणियं रामेण- 'गच्छामो, खामेमो, मा कयाइ नियतेइ' । भणियं कण्हेण - 'गच्छामो । किं तु जो भगवया तत्तो बारवईए विणासो वज्जरिओ __1 A नास्ति 'नयरीए'। 2 BC °कुमारा। 3A णासेई। 4 A परिसावगेहि; B एरिसो य गएहिं। 5B पलुतं । 6Bहयं। 7 B'निय नास्ति। 8BC संतिओ'। 9A निन्भरं। दीवयंमि। 11 B नास्ति पदमिदम् । 12 B आवाविंतो। 13 B विणासिहिसि ति। 14 B सोऊण । A निन्भरं। 10 Bc Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364