________________
व्याख्या ]
साधुदानफलविषयक-शालिभद्रकथानकम् । पुप्फगंधाइयं देवकुरुफलाणि य भोयणट्ठाए, पाणियं पि तत्तो चेव आगच्छइ । न य वत्थालंकाराइयं तं चिय बीयदिणे भुंजइ । अतो विसज्जेउ देवो' । भणियं रन्ना- 'चेल्लणा न याणइ, जा एवं भणइ - वणियभज्जाणं पायपुंच्छणाई कीरंति, मम रायग्गमहिसीए पाउरणं पि नस्थि त्ति । अहो सुचिण्णाणं कम्माणं एरिसो विवागो । धन्नो सि तुमं । उद्धेहि पुत्तय !' । गओ सालिभद्दो सट्ठाणे । उढिओ राया । समारूढो वारुयाए । ताहे उवठ्ठाविया भदाए जच्चतुरया पहाणगयकलहा य । भणियं रन्ना- 'अच्छउ । ता एयाण गहणं, अण्णं पि जं भे उवजुज्जइ तं मम कहेज्जाह' । भणियं भद्दाए- 'देव ! एवमेयं । देवपाया सव्वस्स वि चिंतगा; किं तु न अन्नहा मह चित्तनिव्वुई होइ । ता गिण्हउ देवो' । भणियं अमचेहिं'- 'देव ! एवं कीरइ' । उवरोहसीलयाए गहियं रण्णा । गओ सट्ठाणे । उच्छोडावियं मग्गोवगरणं संगुत्तं' भद्दाए । सालिभद्दो वि परं संवेगमागओ चिंतेइ - अवि य
धम्मविहूणाण जए हवंति एयारिसा अवस्थाओ। अम्हारिसा वि भिच्चत्तमुवगया पेच्छ अन्नेसि ॥ 10 कित्तियमेत्तं एयं परमाहम्मियवसं समावन्नो । नरए उबियणिज्जे परमासुइपडलपडहत्थे ॥ तत्तो उव्वट्टो वि हु नाणातिरिएसु दुक्खतविएसु । भमिओ अणंतखुत्तो जिणवयणविवजिओ जीवो।। मणुयत्तणे वि पत्ते लोद्धय-चंडालतुच्छजाईसु । उववन्नो पावरओ पत्तो नरए तुम बहुसो । आरियदेसे लद्धे कुलजाइविवजिओ तुमं बहुसो । होऊणं पावरओ पत्तो अइदारुणे नरए ॥ जाइकुलेहिं समेओ उच्चागोयम्मि पाविए जीव । कुट्ठ-भगंदर-अरिसा-खस-पामाभिद्दुओ जाओ। 15 जइ वि हु लद्धारोगो दारिदमहागहेण कइयावि । गहिओ अवमाणपयं जाओ नियगाण धी तंसि ॥ अह संपयावि कत्थइ लद्धा रे जीव! सावि दुहहेऊ । जाया नरवइ-जल-चोर-अग्गि-दायाइ भयजणया॥ निरुवद्दवं पि लद्धं तीए च्चिय जीव! विनडिओ संतो। वंदणिय-निंदणाहिं अणंतखुत्तो गओ नरए ॥ माणुस्स-खेत्त-जाई-कुल-रुवारोग्ग-संपयाईणि । लणं जिणवयणं मा रजसु जीव ! विसएसु ।। देवा वि अतित्चमणा विसएसु चवंति देवलोगाओं। चक्की वि अतित्तमणो निजइ कम्मेहिं सयराहं ।। 20 तेलोकपूयणिज्जा धन्ना लोगम्मि साहुणो एगे । दिन्नो जलंजली जेहिं हंदि ! संसारदुक्खस्स ॥ निरवज्जं पव्वजं पडिवण्णा जे जयम्मि ते धन्ना । न कयाइ भिच्चभावं उर्वति जे तिहुयणस्सावि ॥ बलदेव-वासुदेवा वारस तह चक्किणो सुरिंदा वि । पणमंति जाण पाए ते धन्ना साहुणो लोए ॥ ते धन्ना जाण घरंगणेसु साहूण पायरयपाओ । दारिद्द-वाहि-आयंकनासणो सयलसुहहेऊ ॥ धन्ना परिग्गहं उज्झिऊण परिचत्तविसयसंबंधा । परजणसयणसमाणा विहरंति अनिस्सिया पुहई ॥ 23 किं नाम होज्ज तं मज्झ वासरं सुकयपुण्णजोएण । जम्मि अहं अणवजं पव्वज्जं संपवज्जिस्सं ॥
तओ एवं वेरम्गमग्गमोइण्णो सरीरं परिकम्मिउमाढत्तो । अन्नया तेलोक्कचिंतामणी, तिहुयणमंदिरपईवो, कोहदावानलविज्झावणासारो, माणगिरिदलणकुलिसो, मायावणविहावसू, लोहसागरसोसचंडमायंडो, भवजलहिजाणवतं, मिच्छत्ततिमिरविद्धंसणसुमाली, मयणकरिकरडदारणेकपंचाणणो, कुप्पावयणियगयकलहगंधवरहत्थी, अंतरारिजयलद्ध महावीर नामो चरिमतित्थयरो तत्थ समागतो । समोसढो गुणसिलए चेहए । वद्धाविओ राया उज्जाणपालएणं । दिन्नं से पारितोसियं । निग्गओ वंदणवडियाए सेणिओ नायरलोगो य ।
1B सव्वेहि। 2A संजुत्तं। 3C विवज्जउ । 4A नियगाणमवितंसि। 5Bतीयइय; Cतीइच्छय । 6A निंदणेहिं। 7A परिवज। 8BC°वणपरस।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org