________________
5
10
20
25
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ८ गाथा
इओ
सालिम भगिणीपई धन्नओ नाम इब्भदारओ भज्जं भणइ - 'मज्जामि जेण भगवओ वंदणत्थं वच्चामि । सिग्धं व्हाणोवगरणं उवद्वावेहि' । तहेव कयं तीए । अब्भंगिउमाढत्तो । सा य जेट्ठतरी सालिभद्दस्स भइणी । तीसे पट्ठि अब्भंगंतीए धन्नयपट्ठीए अंसुजलबिंदुया पडिया । निरूवियं तेण तीए मुहं । दिट्ठा रुयमाणी । भणियं धन्नएण - 'हा, पिए किमेयं ?
भणियं सुंदरी - 'सामि ! न मम परियणेण अवरद्धं, नेय सासु-नणंदाहिं' । भणियं धन्नएण - 'ता किं रुयसि ?' । तीए भणियं - 'तुमं न जाणसि ?, मम एगो भाया, सो य निविन्नकाममोगो पव्वइउं इच्छंतो एगेगिं तूलिं अवणेइ सयणिज्जाओ, विसएसु य परिमाणं करेइ । ता मम इमिणा सोगेण अंसूणि निवडियाणि । भगवंते आगए सो पव्वइस्सइ ति । कित्तिया य मम भायरो जेसिं सोहलयं माणिस्सं' । भणियं धन्नएण - ' मा रुयसु । काउरिसो सो कहं पव्वज्जं काही, जो एक्केक्कियं तूलियं 15 मुयइ' । भणियमणाए - 'देव ! अउग्गओ अच्छ, सप्पुरिसो तुमं चेव नूणं जो झत्ति पत्रइस्ससि' । भणियं धन्नण - ' मा तूरसु, जाव ण्हामि, ताव करेमि पव्वज्जं' ति । भीया सा । भणियमणाए - ' सामि ! मा एवं भण ।
30
६०
सो नत्थि पिए मह परियणम्मि जो तुज्झ भंजए आणं । अवणेमि घराउ ' फुडं भण केण वि किंचि ते भणियं ॥
अंबाए जइ फरुसं भणियं मह भगिणि- भागिणिज्जीहिं । तत्थ य न रूसियव्वं जगस्सहावो पिए एसो ॥ एगत्थेव न एयं घरे घरे एस वइयरो सुयणु ! । आजम्ममिणं सुंदरि अप्पडियारारिहं जाण ॥ अम्हारिसेहिं वल्लहिं किं जुज्जइ किंचि गुरुयणे भणियं । ता एयमेगमवराहजायमम्हाण मरिसेहि ॥
परिहासका दुट्ठा वल्लह ! किं भत्तुणा समं लोए । भणियाण सामि ! अंतं गंतवं कित्तियाणं तु ॥ नाह ! ताव एस तुह निच्छओ जं करेसि सामण्णं । ताऽवस्समहं कूवे निवडामि न एत्थ संदेहो ॥
भणियं धन्नएण
संसारम्मि अणते भत्तारा कित्तिया ण परिचत्ता । तो मरसु तहा सुंदरि ! जह उ मया सुम्मया होसि ॥ विसएहिं चक्कवट्टी सुहुमो बंभो य अपरिचतेहिं । पचाओ दुरुत्तारे नरए ता किं थ विसएहिं ॥ भुंजित्तु भरहवास भुंजिय भोए अणन्नसारिच्छे । परिचतविसयसंगा चक्कहरा निव्वुया अट्ठ | सलं कामा विसं कामा कामा आसीविसोवमा । कामे पत्थैमाणा अकामा जंति दोग्गई ॥ ता सुणु विसयसंगं तिविहं तिविहेण चयसु भावेण । संसारियदुक्खाइं सुविणे णवि पेच्छसे जेण ॥ अहिमुहजीहाजुयचंचलेहिं जललवत रंगतरलेहिं । धणसयणरूवजोव्वणगुणेहिं को गव्वमुव्हर || अइ दुलहं मणुयत्तं जिणवयणं वीरियं च धम्मम्मि । एयं लडूण पिए संसारजलंजलि देसु ॥ पामार्कंड्यणसन्निहेसु को सुयणु तुज्झ पडिबंधो । विसएसु दारुणेसुं विसरुक्खफलोवमाणेसु ॥ को रस पिए भाया को य पिया को य पिययमो पुत्तो । मायामोहो एसो अणाइभवकम्मसंजणिओ ॥ एवं भावेज पिए न कोइ मज्झं न कस्सई अहयं । सवं वि परिचइउं सबे वि गया इहं निहणं ॥ ता मंच मुंच सुंदरि ! विसयासं सयणजोव्वणासं च । जं जीविए वि आसा कुसग्गजलसन्निहे कह णु ॥ जरमरणरोगसोगाउलम्मि मणुयत्तणम्मि जिणधम्मो । सरणं सुंदरि ! एक्को ता सो च्चिय होइ भयणिज्जो ॥
।
1 B तं भराउ भण । 2 B भयनिभायणि जीहिं ।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org