________________
६१
व्याख्या
साधुदानफलविषयक-शालिभद्रकथानकम् ।
भणियमणाए- 'अजउत्त! भत्चारदेवयाओ नारीओ होंति ता किमण्णेण । काहिह तुब्भे जं किर अम्हे वि हु तं करिस्सामो ॥
भणियं धन्नएणमा मा एवं जंपसु भत्तारा देवयाओ नारीणं । मज्झ य तुज्झ य देवो भगवं वीरो तिलोयगुरू ॥ जत्थ न जरा न मञ्चू न वाहिणो नेय सोगसंतावा । सो जिणधम्मा मोक्खो लब्भइ ता किन्न पज्जत्तं । ।
भणियमणाए - 'मजसु, करेसु हियइच्छियं' । तओ मजिओ जहाविहीए । कयकोउयमंगलो सवालंकारविभूसिओ आरूढो रहवरे । भणाविओ सालिभद्दो- 'धन्नो भगवओ महावीरस्स वंदणत्थं निग्गच्छइ, सिग्धमागच्छसु' । तं सोचा सालिभद्दो महाविभूईए निग्गओ वंदणत्थं । दो वि पत्ता कमेण गुणसिलए । तिक्खुत्तो आयाहिण-पयाहिणं काउं वंदित्ता नमंसित्ता भगवंतं, निविट्ठा सट्ठाणे । भगवयावि संसारविरागकारिणी मोक्खसुहउक्कंठावद्धणी कया धम्मदेसणा । संबुद्धा बहवे पाणिणो । पडिगया परि-10 सा । भणियं दोहि वि- 'अवितहमेयं भंते ! करेमो सहलं माणुसत्तणं तुम्ह समीवे वयपडिवत्तीए' । भणिऊण गया नियगेहेसु । भणिया भद्दा सालिभद्देण-'मुंचसु ममं जेण पव्वयामि' । भणियं जणणीए - 'पुत्त ! जइ ते निब्बंधो तहावि ताव नियमज्जाओ अणुणेहि' । भणियं सालिभद्देण- 'अंब ! एवं करेमि' । वाहरियाओ सव्वाओ सुहासणत्थाओ, भणियाओ- 'भो भो कमलावई-पउमावईपभिईओ कुलबालियाओ! निसामेह खणमेगं अवहियाओ होऊण' । भणियं सविणयमेयाहिं- 'भणउ अजउत्तो' ।। भणियं सालिभद्देणविसयासत्ता जीवा आरंभपरिग्गहेसु वटुंति । धणवज्जियाण विसया सरिसा ते सारमेयाणं ॥ आरंभपरिग्गहओ होइ धणं तस्थ कम्मबंधो य । तत्तो भवो अणंतो तत्थ वि य अणंतदुक्खाई ॥ सुहुमेयरपज्जत्तेयरेसु साहारणेयरेसु तहा । उप्पजंति चयंति य पुणो वि तत्थेव तत्थेव ॥ बेइंदिय-तेइंदिय-चउरिंदियबहुविहेसु भेएसु । उप्पजति चयंति य कालं संखेज्जयं जीवा ॥ पंचेंदियतिरिएसुं जल-थलयर-खयरमेयभिन्नेसु । पंचेंदियवहकयपाणवित्तिणो जंति नरएसु ॥ तत्थ वि य खेत्तजणियं परमाहम्मियकयं महाभीमं । अवरोप्परसंजणियं दुक्खं अइदारुणं सययं ॥ पुढवीभेया सत्त उ नरया एयासु आउयं जाण । अयरेग तिनि सत्त य दस सत्तर दुवीस तेचीसा ॥ विक्खंभायामेहिं जोयणमेगाहियाई वालाणं । वाससए वाससए एकेके अवहिए पलियं ॥ दसकोडाकोडीहिं सागरएको जिणेहिं अक्खाओ । तेत्तीस सत्तमाए अंतमुहुत्तं च मच्छेसु ॥
पुणरवि तेत्तीसं चिय अंतमुहुत्तेण तत्थ अंतरिया । छावही अयराणं वसिओ नरए इमो जीवो ॥ तत्तो विय तिरिएसुं पुणो वि नरयम्मि पुणरवी तिरिओ । तत्थ वि य वेयणाओ सुदूसहा नरयसारिच्छा।
अण्णोण्णभक्खणाओ लोद्धय-धीवर-सवागजणियाओ। छुहु-तण्हा-सीउण्हं दहणंकणवाहणाईयं ॥ मणुएसु भोगभूमय अंतरदीवा य धम्मपरिहीणा । कम्मयभूमय दुविहा अणारिया आरिया तह य ।। मज्झिमखंडा बाहिं पंच वि खंडा अणारिया जाण । पणुवीसा अद्धं चिय आरियया मज्झिमे खंडे ॥ ३० तत्थ विय भिल्ल-बोक्कस-खट्टिक-मछबंध-वाह-वग्गुरिया । नाणाविहा अहम्मा मज्जायविवज्जिया अण्णे ॥ आरियदेसे जाया बहिरा अंधा य पंगुला संढा । कोढाइवाहिगहिया धम्मस्स न जोग्गय पत्ता॥ नीरोगा वि हु केई कुलजाइविवज्जिया न जोग्ग ति । कुलजाइजुया अन्ने पासंडियविनडिया बहवे ।। 1 B मुयसु। 2 B पंचिंविएहिं कय। 3 A अवगए। 4 B सम्मत्तस्स ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org