________________
६२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[८ गाथा निदंति वंदणिज्जे वंदंति परिग्गहम्मि पडिबद्धे । महुमज्जमंसभोई सभारिया काण वी गुरुणो ॥ ता पुन्वगुणेहिं जुया जीवा पुण्णेहिं जिणमयं सुद्धं । लघृण उज्जमंती दुक्खक्खयकारणे विरला ॥
भणियमेयाहिं – 'अजउत्त ! जं भणियव्वं तं भणसु' । भणियं सालिभद्देण - जाओ निस्सलाओ ताओ कुव्वंतु संजमं सुद्धं । इयरीओ अंबपासे गिहत्थधम्मं पकुव्वंतु ॥ आ सत्तमवंसाओ भोत्तुं दाउं च विलसिउं अत्थि । धणसंचओ महंतो करेह जं उचियकायव्वं ॥ तओ जाओ बालवच्छाओ गब्भवइओ य ताओ ठियाओ । तओ समाढताओ अट्ठाहियाओ जिणाययणेसु । कओ रहनिक्खमणाइमहूसवो । निउत्तं चेइएसु नीवीए धणं । वाहरिया सुसावया, भणिया य'भो भो ! तुम्हे मम परमबंधवा । ता पव्वजं पडिवजंतो पूरेमि, जेण भे अट्ठो, तं साहेह । म एत्थ लज्जा माणो वा कायव्वो । तओ पूरिया तेसिं मणोरहा । निउत्तं साहारणे विउलमत्थजायं । तहा डिंडिम। घोसणापुव्वं समीहंताणं तडियकप्पडियाण य दिण्णं भत्तवत्थमेत्तं सासणुन्नइनिमित्तं । मिच्छविट्ठीण असं
जयाण दिन्नो वि अत्थसारो पञ्चुलं अणत्थकारणमेव जीवघाएण मिच्छत्तवद्धणेण य । ते मिच्छत्तभावियमई मिच्छत्तं चेव ववति त्ति, न समहियदाणविसओ । समाहूया ससिस्सपरिवारा गणहरा- 'आगच्छह मंते । गिहचेइए वंदह' । समागयाण घय-खंड-वत्थ-कंबलाई दिण्णं पजंतीए । एवं अजचंदणाए वि । आगमेऽप्युक्तम् - णंतगघयगुलगोरसफासुयपडिलाहणं समणसंधे।
असइ गणिवायगाणं तदसइ गच्छस्स सव्वस्स ॥१॥ धन्नएण वि एवं चेव जहासत्तीए कयं । तओ सोहणतिहिकरणमुहुत्ते व्हाया सियचंदणवत्थमल्लालंकारभूसणा समारूढा सहस्सवाहिणीसु सिबियासु दो वि जणा । तत्थ सीहासणे पुरत्थाभिमुहो निसन्नो सालिभद्दो, दाहिणेण पासे भद्दा, पव्वइउं कामाओ य सुण्हाओ । वामे अंबधाई उवगरण-पडलगाई गहाय ठिया । पिट्ठओ एगा वरतरुणी सियायवत्तं गहाय ठिया । उभओ पासेसु वरतरुणीओ सियचामरहत्थाओ । एगा य मत्तगयमुहागिइभिंगारं सलिलपुण्णं गहाय पुरओ ठिया । तहा वीणावेणुहत्था, तहा कलगायणीओ य पडहमुइंगहत्था ठिया पुरओ वाम-दाहिणेसु समाढत्तं पेच्छणयं । एवं धन्नगस्स वि । नवरं सुंदरी भज्जा । तओ पढंति मागहा, गायंति पाणपंतीओ, सत्थि' करेंति माहणा, समुक्खित्ता सिबिया । पहयाइं तूराइं । पूरिया संखा । पिया य अंतरिक्खपडिवण्णो मुंचइ सुगंधि-पंचवण्ण-कुसुमाइं । ताडेंति दुंदुहीओ तस्स किंकरा, भणिति य- अहो साहसं अहो साहसं ति । वरिसह से पिया उवरि दीणारवरिसेणं । अदरिद्दी भूया पया तदस्थिणी । तओ अंगुलिसहस्सेहिं दाविजमाणो, नयणसहस्सेहिं पेच्छिज्जमाणो, पए पए अग्धं लहंतो, नागरएहिं अणुगम्ममाणो, सेणियरायसहिएहिं भवियाण धम्मे उच्छाहं जणयंतो, सव्वन्नुसासणं एरिसं ति पहावणं करेंतो, पत्तो गुणसिलए । छत्ताइछत्तं पासइ । सीयं ठवेइ । सीयाहिंतो उत्तरइ । तिक्खुत्तो, आयाहिण-पयाहिणं करेइ । भगवंतं वंदइ नमसइ । तओ सालिभदं पुरओ काउं भद्दा भणइ- 'एस णं भंते! मम पुत्ते संसारवासभीए तुम्ह पायंतिए सभारिओ पव्वइउमिच्छइ । पडिच्छंतु भगवंतो सिस्स-सिस्सिणीभिक्खं' । एवं धण्णगो वि । भणियं भगवया-'जुत्तमेयं विवेगकलियाणं' । तओ पव्वाविया सव्वे वि भगवया । सुंदरी-पउमावईपमुहाओ दिण्णाओ अजचंदणाए सिस्सिणीओ । सालिभद्द-धन्नया वि भगवओं तहारूवाणं थेराणं अंतिए एक्कारस अंगाई अहिजंति, घोरं तवच्चरणं करेंति । अवि य
1 B संति करिति। 2 A भगवंतो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org