________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[८ गाथा कत्थइ उप्पलपहया मुच्छिज्जइ चेल्लणा खणं एकं । कत्थइ उप्पलपहओ मुच्छिज्जइ सेणिओ राया । अवहरइ घणंसुयमायरेण कथइ नियंबबिंबाओ । संठविय तयं देवी अहरइ निवस्स केलीए ॥ राया कत्थइ देविं गुरुनीरभरण नोल्लियं कुणइ । हीरंती उत्तत्थं' धरेइ उवगूहियं सहसा ॥
एवं मजंतस्स उ रण्णो मुदंगुलीययं नटुं । तारतरलं निरूवइ पुट्ठो भद्दाए तहिं निवो ॥ । भणियं रन्ना- 'मुद्दारयणं पडियं जलमज्झे, कहं नज्जिही ? । निउत्ता दासी भद्दाए - 'हला अव
णेहि पाणियं' । तीए वि अवणीओ बीडगो, गयं अण्णत्थ जलं । पेच्छइ रयणपहाविच्छुरियं पोक्खरिणीए तलं निययमुद्दमंगारसयलसरिसं । पसारिओ हत्थो । वारिओ भद्दाए- 'देव ! सुण्हाण निम्मल्लमेयं ; कहं देवो हत्थेहिं छिवेज्जा' । समाणत्ता दासी- 'हला ! पक्खालिऊण मुद्दारयणं रण्णो समप्पेसु । निरूवियं चेल्लणाए मुहं रन्ना । तुमे भणियं वाणिणीणं पायपुंछणगाई कीरति मम पाउरणं पि नस्थि । " एयं कहं करेसि । समुत्तिण्णो पोक्खरिणीए । निमज्जियं सरीरं सुगंधकासाइएहिं । उवणीयं विलेवणं गोसीसाइयं । समप्पियाइं महग्यवत्थाई सपरियणस्स । विण्णत्तो एयावरे सूयारेण - ‘देव ! चेइयपूयावसरो वट्टइ' । उइण्णा चउत्थभूमीए । उग्घाडियं चेइयभवणं । दिट्ठाओ मणिरयणहेममईओ जिणपडिमाओ । चिंतियं रण्णा- 'अहो धन्नो एस, जस्स एरिसी चेइयसामग्गी' । समप्पियं पूजोवगरणं । उव.
णीओ नाणाविहो उवयारो । वंदियाइं चेइयाइं । निविट्ठो भोयणमंडवे । उवणीयाई चव्वणीयाई दाडिIs मदक्खादंतसरबोररायणाई । पसाइयाइं रण्णा जहारिहं । तयणंतरमुवणीयं चोसं सुसमारियइक्खुगंडिया
खज्जूर-नारंग-अंबगाइभेयं । तओ सुसमारियबहुभेयावलेहाइयं लेहणीयं । तयणंतरं असोगवट्टिसग्गव्वुय सेवा-मोयग-'फेणिया-सुकुमारिया-घयपुण्णाइयं बहुभेयं भक्खं । तओ सुगंधसालि-कूर-पहित्ति-सारयघय-नाणा-सालणगाइं । तओ अणेगदव्वसंजोइयनिव्वत्तिया कड्विया । तओ अवणीयाई भायणाई । पडिग्गहेसु सोहिया हत्था । नाणाविहदहि विहत्तीओ उवणीयाओ, तेण भुत्तं तदुचियं । पुणो वि 20 अवणीयाइं भायणाई । सोहिया तत्थ हत्था । आणीयमद्धावट्ट पारिहट्टि दुद्धं, महुसकराघणसारसारं । तयणंतरमुवणीय आयमणं । तओ उवणीयाओ दंतसलागाओ । नाणागंधसुयं, समप्पियं हत्थाणमुव्वट्टणं । आणीयं मणयमुण्डं पाणीयं । निल्लेविया तेण हत्था । अवगओ अण्णाइगंधो । उवणीया. गंधकासाइया करनिम्मज्जणत्थं । उवविट्ठो अन्नत्थ मंडवे । उवणीयं विलेवणपुप्फगंधमल्लतंबोलाइयं ।
आढत्तं" पेच्छणयं वियड्वगायण-वायणसामग्गीसंगयं । भणियं रन्ना- 'सालिभदं पेच्छामो' । भणियं 25 भद्दाए- 'आगच्छई' । गया सा छट्ठभूमिगाए । दिट्ठा आगच्छंती सालिभद्देणं, अब्भुट्टिया य ।
भणियमणेण - 'अंब ! किमागमणकारणं । भणियं भद्दाए – 'पुत्त ! चउत्थभूमिगाए आगच्छसु, सेणियं पेच्छ' । भणियं सालिभद्देण - 'अंब ! तुमं चेव" जाणसि समग्यं महग्यं वा, गेहसु' ति । भणियं भद्दाए - 'जाय ! न तं भंडं, किं तु राया; तुह सामिओ सेणिओ । सो तुह दंसणकोऊहलेणं आगओ' । चिंतियं सालिभद्देण-मज्झ वि अन्नो सामी! । अस्सुयपुत्वमेयं, अहवा अकयधम्माणं जुतमेयं-ति ७ ओइण्णो "जणणीअणुरोहेणं । तं दट्टण देवकुमारसरिसरूवं पसारियाओ भूयाओ रण्णा । निवेसिओ उच्छंगे । खणंतराओ भणइ भद्दा- 'देव ! विसज्जेह' । भणियं सेणिएण- 'किं कारणं ?' । भणियं भद्दाए- 'देव ! न माणुस्सयाणं गंधमल्लाइयाणं गंधं सोढुं सक्केइ; जम्हा पइदियहं देवो दिव्वविलेवण
1 BC उत्तत्थो। 2 A अवगूहियं। 3 A मुइंगुलीओ य। 4 A उवणीओ। 5 B C उआहारो। 6B असोगपट्टि; C असोगषष्टी। 7A °समाव्य केवा गोयग। 8 B मद्धोवर्ट: C मट्ठावटुं। 9A पारिहिदि। 10 A समाढत्तं। 11'चेव' नास्ति AT 12 B जणणिउवरोहेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org