________________
व्याख्या ]
साधुदानफलविषयक-शालिभद्रकथानकम् । तेहिं न कयाइं पायपुंछणाई। मा दोरएणं सालिभद्दभजाणं पाया छणिज्जिस्संति । तओ तेहिं जइ देवपायाण कज्जमत्थि, ता देवो आणवेउ, जेण समप्पिज्जति' । निवेइयं रन्ना । तुट्ठो सेणिओ । अहो कयत्थो अहं, जस्स मम एरिसगा वाणियगा संति, ति पेच्छामि तं केरिसविच्छड्डो सो । पेसिया पहाणपुरिसा-सालिभदं राया वाहरइ । भणियमणाए-'मा देवो एवं आणवेउ । न कयाइ रविचंददसणं सालिभद्दस्स संजायं । ता देवो गिहागमणेण पसायं करेउ' । मण्णियं रण्णा । भणियं भद्दाए- 5 'देवो वाहरिओ आगच्छेज्जा' । तओ तीए रायसीहदुवाराओ समारब्भ उभओ पासेसु रायमग्गभित्तिसु निवेसियाओ दीहरवलियाओ उद्धमुहीओ उप्पिकयवेहेसु निवेसिया वंसा । निबद्धा वंसदलेहिं । निबद्धाओ सणवट्टियाओ । ताओ वि उच्छाडियाओ खासट्टेण । तओ उभयओ द्राविडाइपहाणवत्थेहिं कओ उल्लोवो, जाव नियगेहदुवारं । तओ हारावलीहिं कयाओ कुंचलीओ। दिण्णाइं जालंतरेसु पलंबंतवेरुलियाई । ओलंबिया तवणिज्जलंबूसगा । पंचवण्णपुप्फेहिं य कयं नाणाविच्छित्तिकलियं पुप्फ- 10 हरयं । अंतरंतरा निबद्धाई तोरणाइं । सित्ता भूमी सुगंधपाणिएण । निवेसियाओ पए पए डज्झंतकालागरुमघमघंतधूपघडियाओ। निरूविया "आउज्जहत्था पुरिसा । मंगलोवयारकारिणीओ विलासिणीओ । गीयवाइयरवेणं समाढत्ताई पेच्छणयाई तत्थ तत्थ देसे । एवं सव्वं पउणी काऊण पेसिया पहाणपुरिसा । विण्णवियं तेहिं - 'समागच्छउ देवो, उचियपरियणेण' । तओ समारूढो सेणिओ वारुयाए सह चेल्लणाए । जाव-पेच्छइ सीहदुवाराओ पच्चक्खं पि देवलोगभूयं चक्खुमणनिव्वुइकरं ।। घाणसुइसुहजणयं मग्गं जाव सालिभद्दगेहदुवारं, चेल्लणाए दंसंतो' विच्छित्तिविसेसे, कमेण पत्तो । कयं उचियमंगलोवयाराइयं । अंतो पविट्ठो पेक्खइ उभओ पासेसु तोरवारवंदुराओ । संखचामरोवसोहियगयकलहसंघायं पेच्छइ । पासायपढमभूमिगाए महग्घभंडसंचयं । बीयभूमिगाए दासीदाससंतइए पायणभोयणाइकिरियं । तइयभूमिगाए सच्छच्छकुसलसूयगाररइज्तरसवई विसेसे, थइयानिउत्तपुरिसेहिं कप्पिज्जंतपूगफले, निबज्झंतनागवल्लीपत्तवीडए, तन्निउत्तमीसिजंतमयनाहिघुसिणघणसार- 20 विलेवणाई । चउत्थभूमिगाए सयणासणभोयणसालाओ, अववरगेसु य नाणाभंडागाराइं । दिण्णं तत्थ आसणं । सुहासणत्थेण भणियं रण्णा – 'सालिभद्दो कहिं ?' । भणियं भद्दाए- 'देव ! आगमिस्सइ "देवपायाणमुवयारे कए । ता देवो पसायं करेउ । अणुगिण्हउ ण्हाण-भोयणाइणा । उवरोहसीलयाए मण्णियं राइणा । ठविया विचित्तमंडवे चेल्लणा। समाणत्ताओ" विलासिणीओ य । समप्पियाइं सुगंधिनिम्मलपडियद्दणाई"। समाढतं अब्भंगुव्वट्टणाइयं । एवं रन्नो वि । तओ समारूढो पंचमभूमिगाए । 25 तत्थ पेच्छइ सव्वोउयपुप्फफलोवचियं पुण्णागनागचंपयाइनाणादुमसयकलियं नंदणवणसंकासं काणणं । उवरिं निरुद्धरविससिपहं भित्तिभाएसु थंभदेसेसु छयणसिलासु य निवेसियदसद्धवण्णरयण पहापणासियंधयारे तस्स मज्झदेसभाए कीलापोक्खरिणी, कीलियापओगसंचारियावणीयपाणिया" चंदमणिघडियपेरंतवेइया, तोरणोवसोहिया" देवाण वि पत्थणिज्जा । तत्थ य कीलानिमित्तमोइण्णो राया सह चेल्लणाए, मजिउमाढत्तो । अवि य
देवी गुरुयपओहरपणोल्लिया गरुयजलतरंगेहिं । हीरइ राया कत्थइ देवीनिवपणोल्लियजलेण ॥ अवहरइ उत्तरिजं देवीए निवपणोल्लिओ झत्ति । अंबुभरो रंगतो नियंबबिंबं सुयं च तहा ॥
1 B पाउंछणाई। 2 B °भारियाणं । 3 B वाहुरिओ। 4 A सणवीहियाओ। 5 B आवज । 6 पि' नास्ति BI 7 B दसयंतो। 8 B तुरवार। 9 B देवपाएस। 10 A समाणत्तातो विलासिणी। 12 BCरयणं। 13 BC पणासियतमंधयारे। 14 A पाणियं। 15A सोहियं। 16A पत्थणिजं ।
क०८
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org