________________
५६
श्रीजिनेश्वरसूरिकृत-कथाकोशकरणे
[ ८ गाया खणियं भायणं दट्टण चिंतियं तीए-नूणं भुतं तं ता अन्नं पयच्छामि । दिन्नं पज्जतीए । भुत्तो आकंठं रसलोलुयत्ताए । गओ अडविं वच्छरूवे गहाय । सो य साहू पारिता ठिओ आयावणाए । संगमओ य सस्स साहुस्स पायमूले अच्छइ । सुहज्झवसायाओ बद्धं मणुयाउयं । रयणीए विसूइयाए मओ । उववन्नो मगहाजणवए, रायगिहे नयरे गोभहस्स सेट्ठिस्स भद्दाए भारियाए कुच्छिसि पुतत्ताए । सुजायसा5 लिखेत्तसुविणयसूइओ वड्डइ गब्भो सुहं सुहेण ।।
एत्थंतरे गोभद्दसेट्ठी चउम्विहं भंडं गहाय पोयवहणेण संपट्टिओ । कयं गुरुदेवयापूयणं । निरूवियं लग्गं । गहिया सउणा । जाव य कयकोउयमंगलोवयारो समारूढो सेट्ठी जाणवत्ते । उच्छोडिया वरहा । पूरिओ सिढो । नियं तीए समुद्दवेलाए, गंतुं पयत्तं जाणवतं । पत्तं गंभीरजलं समुद्दमज्झं, ताव य विसमत्तणओ "दिव्वविलसियस्स अणेगतियभावाओ निमित्ताईणं, विचित्तत्तणओ विहि विलसियस्स, समु" द्धाइया उप्पाया । अवि य
एगत्तो उक्खिप्पड दूरूण्णयगुरुयवीइभित्तीहिं । एगत्तो अवहीरह अकंडचंडेण वारण । उप्पइ खणं विजाहरि व्व अइगुरुतरंगउक्खित्ता । निवडइ अहो अहो खेयरि व्व विज्जाइपन्भंसे ॥
तओ मुक्को सिढो । लंबिया नंगरा । मुच्चइ असारभंडं । सुमरिज्जति इट्ठदेवयाओ। उववाइजंति विणायगदुग्गाई देवयाओ । जाव दुजणो इव विहुरवेलाए विहडिया झत्ति नावा । निबुडं भंडं । गओ 15 पंचत्तं सेट्ठी वि । समुप्पणो भवणवईसु । पवुत्तो ओही, दिहें विणढे जाणवत्तं नियकडेवरं च । निरूवियं नियगेहं । दिट्ठो गब्भत्थो पुत्तो । तओ साहुदाणोवजियपुण्णखित्तमाणसो जाओ साणुकंपो दारगं पइ । निसुया पउत्ती भद्दाए जहा- विणटुं पवहणं, मओ सेट्ठी । कयाइं मयकिच्चाई । पसूया पुण्णसमए, कयं वद्धावणयं । कयं सुविणाणुसारेण नाम दारगस्स सालिभद्दो ति । पसिद्धाई कहाणगाइं । नाणाविहा
संपया य जाता । न भाणियन्वमेयं एवं न भवइ । पइदियहं च समागच्छइ जणगसुरो वि । उचियं सव्वं 20 करेइ । जाओ कालेण कलागहणजोग्गो । आणीओ कलासूरी गेहे । गाहिओ कलाओ । जाओ वारे
जयजोगो । बत्तीसाए इब्भकण्णगाणं गाहिओ एगलग्गम्मि पाणी । कारिओ नाणाविच्छित्तिसंजुयजलजंतवावीखेड्डापोक्खरिणीसंगओ पासाओ । तत्थ नाणारयणपणासियंधयारे अदिट्टचंदसूरप्पहालोए उपरिमतले भोए मुंजमाणो विहरइ । उवणेइ देवो विलेवणमल्लआभरणवत्थाइयं । न एगदिणभुत्तं पुणो भुंजइ । एवं सुहसागरावगाढस्स वच्चइ कालो । ४ अण्णया रायगिहे दूरदेसाओ समागया रयणकंबलवाणियगा । दंसिया महाजणस्स कंबलगा । किं मोल्लं ति पुट्ठा महाजणेण, ते भणंति- एक्ककं लक्खमोल्लं । अइमहग्घ ति न गहिया केणावि । तओ गया रायकुले । दिट्ठा सेणिएण, महग्घ त्ति न गहिया रन्ना। चेल्लणा भणइ – 'मम एगं गेण्हसु । राया नेच्छइ । निग्गया रायकुलाओ वाणियगा । भमंता गया भद्दागेहे । दंसिया, भद्दाए वि कंबला गहिया
सव्वे, मोल्लं च दिण्णं । चेल्लणा कंबलकए रुट्ठा सेणियस्स । नायं रन्ना, पेसिया पुरिसा-वाहरह वाणिॐ यगे। आगया, भणंति-गोभद्दसेट्ठिभजाए भद्दाए सव्वे रयणकंबला गहिय ति । पेसिओ तत्थ सेणिएण पहाणपुरिसो, जहा – 'कएणं मम चेल्लणाए एगं कंबलगं देहि' त्ति । भणियं भद्दाए- 'को देवपाएहिं सह अम्ह ववहारो, मोल्लं विणा वि कंबलो दिज्जइ । किं तु ते सव्वे सुण्हाणं पायपुंछणया कया सेजमारुहंतीण । बहुकालगहिया अस्थि । किं तु तेसु किसारियाए कत्थइ दोरओ पायडो कओ । तेण
1 B C सियवडो। 2 A निपत्तं । 8 B देव। 4 B C सियवडो। 5 C दिलु गन्मे। 6 B वारिजय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org