________________
व्याख्या ]
साधुदानफलविषयक-शालिभद्रकथानकम् । णगएहिं अणुह विजेज । जिया पुण वेयावच्चजणियसुहोदयाणुभावमित्तमेयं तं पि खीणे विसुद्धचारित्तपरिणई पाउन्भवह न हि तीए विणा चारित्तीणं वेयावच्चं काउं सक्किज्जइ । सा य जीववासकारितणउ पुण्ण विवागे खइय वि बंधगाभावाओ' समुल्लसइ ति । तेणं चियमोक्खगमणविरहिए वि काले वेयावच्चं कीरंतं पुण्णफलाणुभावाओं तदुत्तरं सा समुल्लसउ त्ति । जहा भरहेण कयं पुत्वभवे वेयावच्चं, एवमण्णेण वि कायव्वं ति ॥
॥भरतकथानकं समाप्तम् ॥९॥
साम्प्रतं सामान्येन साधुदानस्य फलमाह -
जे दव्व-भाव-गाहगसुद्धं दाणं तु देति साहूणं ।
ते पावेंति नरामरसोक्खाइं सालिभद्दो व्व ॥ ८॥ व्याख्या- 'ये - केचन 'द्रव्य'शुद्धं- आधाकर्मादि वर्जितम् , 'भाव'शुद्धं- ख्यातिसंस्तवादिविर-10 हेण, 'ग्राहक'शुद्ध-मूलोत्तरगुणशुद्धसाधुग्राहकम् , 'तु'- एवकारार्थे, स च सर्वपदेषु सम्बध्यते । 'ददन्ति' =प्रयच्छन्ति, केभ्यः साधुभ्यः, 'ते प्रामुवन्ति नरामरसौख्यानि शालिभद्रवत्' - इति गाथार्थः । भावार्थः कथानकगम्यः । तच्चेदम् -
--१०. शालिभद्रकथानकम् । एगम्मि नयरे एगो रायकुलओलग्गओ । तस्स य धना नाम भारिया, संगमओ नाम से दारओ। 15 एवं वच्चइ कालो । अण्णया य मरणपज्जवसाणयाए जीवलोयस्स, मओ सो ओलग्गओ । तम्मि मए ताण वित्तिवोच्छेओ जाओ। ताहे सा धन्ना परघरेसु कम्मं करेइ, संगमओ वच्छरूवे रक्खइ । अन्नया तेण बाहिंगएण एगो साहू आयावेमाणो दिट्ठो । तओ संगमगस्स तं दट्टण पीई जाया । सो य तं पज्जुवासेइ, तहट्टियस्स पाए मलेइ । चिंतेइ य-'कयत्थो हं, जो एयस्स महरिसिणो निच्चं पाए पेच्छामि' । नायं च तेण जहा- एस न पारेइ भयवं, जइ कह वि मह घरे पारेइ ता किं न पत्तं ति ।। अण्णया जाओ तम्मि नयरे छणो । घरे घरे पायसं रज्झइ । सो संगमओ मायरं भणइ - 'मम वि पायसं रंधेहि' । ताहे सा परुण्णा । मिलियाओ पाडिवेसिणीओ । भणंति-"किं रुयसि । तीए भणियं - 'किं भणामि, दारयो न याणेइ घरसारं कह निव्वाहठिइ ति पायसं रंधावेई' । ताहिं भणियं'मा रुयसु' । ताहिं से दिन्नं दुद्धं, तंदुला, घयं, गुलं च । साहिओ तीए पायसो । उववेसिओ सो भुत्तुं । पजियं पायसं । माया से घरभंतरे पविट्ठा । एत्यंतरे भवियव्वयानिओगेण समागओ मास- 25 पारणे तस्स गेहे सो साहू । तुट्ठो संगमओ । उढिओ परिविट्ठपायसं गहाय पराए भत्तीए । भणइ - 'गिण्ह भंते !' साहुणा वि तस्स भावं नाऊण तदणुग्गहट्ठा धरियं पत्तं । दिण्णं सव्वं । वंदिओ साहू, गओ य । संगमओ वि कयस्थमप्पाणं मण्णमाणो जाव चिट्ठइ, ताव घरभंतराओ निग्गया से जणणी ।
t-1 एतदन्तर्गतपाठस्थाने A आदर्श एतादृशो भ्रष्टः पाठः प्राप्यते-'ज न ग पुण सव्व भवेतरवेयाकदजग्गिअपुस्स उहवसेव्वमेयरजं तया तस्सि खीणे पुव्यभवब्भत्थातिसुद्धचारित्तपरिणई पाउब्भूया' । 1 A °भावातो तस्स । 2 A °फलाणुहवाओ। 3 A उत्तरकालं। 4 B दिति। 5 B पाविति । 6Bवच्छए। 7AB पजत्तं। 8A का। 9B मन्नंतो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org