Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
३०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ४ गाथा
सा निहिसारस्स - एयवइयरसाहणत्थमागओ अहं ति । तओ जह जाणह जोगं वा पत्तं वा ता पेसेह निहिसारं जेण कणगावलिं परिणेइ । जओ -..
निहिसारगुणकहा कविमुहाओ वियरइ समुद्दपज्जतं । सयलकलापडिपुण्णे चाए भोए य सोजने ॥ कन्नाए वि वरगुणे वन्नेउं तरइ छम्मुहो नवरं । ता अणुरुवगुणड्ढे गुणाओ उक्करिसमायंति ॥ • एवं ठिए देवो पमाणं' । भणियं राइणा - 'चिंतेमो' । दावियमावासठाणं नागबलस्स, खाण-पाणाइयं च । समाहूया मंतिणो। साहियो वइयरो - 'तां किमेत्थ जुत्ताजुत्तं ?' । भणियं सुबुद्धिणा - 'देव ! धम्मराइणो अम्हाण य परोप्परमाजम्मं वेरं सीमाकज्जाइसु । ता वेरीणं घरे कुमारो वच्चइ, न सोहणमेयं । मा दिग्गहं गेहिज्जा । भणियं विमलमइणा - ' किं कुमारो ता ण पाउगो गच्छिही । सव्वग्गेण वि, जं से बलं तचियाओ समहिगेण जाही, ता न एयं भयं । अण्णं चिंतेह | भणियं मइसारेण - ' तहा वि तस 10 घरे भोत्तव्वं भविस्सइ; ता जइ वेरिओ त्ति अविस्सासो, न गम्मइ' । भणियं बुद्धिसारेण - 'एयं पि अस्थि । निघणो वेरेण सोहियं पि इच्छेजा । ता इहेव कण्णा वाहरिज्जउ' । भणियं मइविहवेण - ' किं न जाणह ?, जं भणियं नीईए – अविस्ससिओ सत्तू धूयं दाऊण तीसे हत्थेण विसाई दाविऊण हंतव्वो' त्ति । रन्ना भणियं - 'पुवि चेव राइणा सत्तणो पहाणवग्गो दाणसम्माणाईहिं भिंदियव्वो । पउत्तो य एस विही अम्हेहि । तओ तस्संतियाओ मइसागरामच्चाओ एस वइयरो निज्जिही । ता सो पुच्छिज्जओ' । सव्वेहिं बहुमणियं राइणो वयणं । पेसिओ पच्छण्णं विस्संभट्टाणीओ गोहो तस्स समीवे । तेण वि जहत्थमुवलब्भ भाणियं - 'भो हिय अच्छिओ एस तुब्भेहि समं । एत्थ न कोइ दोसो । पच्चुलं उवगारं काही एस करितुर दाणाइयं' ति । तहावि मंतिणो न पत्तियंति मेहरायसंतिया । भणियं तेहिं - 'को सत्तुमहंतयस्स उवरि विस्सासो । मा नियसामिभत्तीए अम्हे दुहेज्जा' । भणियं सुबुद्धिणा - ' न संभवइ एयं बहुसु ठाणेसु दिट्ठपच्चओ सो देवस्स, अइबहुमाणवंतो' त्ति । राइणा भणियं - 'मइधणं बीयं [त]स्सेव मंतिणं पुच्छामो, तओ 20 नज्जिही भावो । भणियमियरेहिं । - ' एवं कीरउ' । पेसिओ अण्णो गोहो तस्स समीवे । तेणावि भणियं - 'पेसह कुमारं, नत्थि भयं' ति । तओ सम्माणिओ नागबलो वत्थालंकारेहिं; भणिओ य सिग्घं लग्गं निरूविय जाणावेज्जाह जेण कुमारो समागच्छइ । गओ नागबलो । लग्गं निरूविय पुणो वि आगओ कुमा
15
वाहगो । पट्टिओ निहिसारो चउरंगिणीए सेणाए सह । तव्विसए पविट्ठस्स पयाणाणुरुवद्वाणे घासखाण-अन्न-पाणाइयं सव्वं पउणी करेइ नागबलाइट्ठो लोगो । एवं सुहेण पत्ते धम्मरायरायहाणीए चंपा - 25 पुरीए बद्धाविओ धम्मरायपुरिसेहिं । कारियमूसियपडायं नयरं । नीहरिओ रन्नो अन्नोगइयाए । समालिंगिओ सायरं । दाविओ नयरीए बाहिं आवासो । निउत्ता पुरिसा कायव्वेसु । जाव, कमेण पत्तं लग्गदिणं । परिणीया महाविभूईए कणगावली । दिन्नं भूरिदाणं धम्मराइणा निहिसारस्स कणगावलीए य। आणीया नियआवासे' । वोलीणाई कइ वि दिणाई भोगे भुंजमाणस्स तीए सद्धिं । जाया पाणाण वि वल्लहा कणगावली निहिसारस्स । अन्नदियहे य समादत्तं पेच्छणयं पुरओ निहिसारस्स । अवि य - 20 वीणा-तिसरिय-सारंगिया इसम्मी सकागलीगीयं । गिज्जइ वेणुरवो वि हु उच्छलइ तदंतरालेसु ॥ पणवमुइंगाण खो परिमउउ कागलीए कालम्मि । तारम्मि तारसहो उच्छलइ मुइंगमाईण || सुवियड्डूनट्टियाए पयखेन विसुद्ध हत्थय विसुद्धं । दिट्ठीखेव कवोलयभूभंगजुयं सहइ नहं ॥
1 A सुकुमारो | 2 B न इत्थ कोवि दोसो । +- एतदन्तर्गता पङ्क्तिः पतिता A आदर्शे । हाणीए । 4 A अन्नोगयाए । 5 B निययावासि । 6 B उच्छलइ ।
Jain Education International
For Private & Personal Use Only
3A धम्मराय
www.jainelibrary.org

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364