________________
३०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ४ गाथा
सा निहिसारस्स - एयवइयरसाहणत्थमागओ अहं ति । तओ जह जाणह जोगं वा पत्तं वा ता पेसेह निहिसारं जेण कणगावलिं परिणेइ । जओ -..
निहिसारगुणकहा कविमुहाओ वियरइ समुद्दपज्जतं । सयलकलापडिपुण्णे चाए भोए य सोजने ॥ कन्नाए वि वरगुणे वन्नेउं तरइ छम्मुहो नवरं । ता अणुरुवगुणड्ढे गुणाओ उक्करिसमायंति ॥ • एवं ठिए देवो पमाणं' । भणियं राइणा - 'चिंतेमो' । दावियमावासठाणं नागबलस्स, खाण-पाणाइयं च । समाहूया मंतिणो। साहियो वइयरो - 'तां किमेत्थ जुत्ताजुत्तं ?' । भणियं सुबुद्धिणा - 'देव ! धम्मराइणो अम्हाण य परोप्परमाजम्मं वेरं सीमाकज्जाइसु । ता वेरीणं घरे कुमारो वच्चइ, न सोहणमेयं । मा दिग्गहं गेहिज्जा । भणियं विमलमइणा - ' किं कुमारो ता ण पाउगो गच्छिही । सव्वग्गेण वि, जं से बलं तचियाओ समहिगेण जाही, ता न एयं भयं । अण्णं चिंतेह | भणियं मइसारेण - ' तहा वि तस 10 घरे भोत्तव्वं भविस्सइ; ता जइ वेरिओ त्ति अविस्सासो, न गम्मइ' । भणियं बुद्धिसारेण - 'एयं पि अस्थि । निघणो वेरेण सोहियं पि इच्छेजा । ता इहेव कण्णा वाहरिज्जउ' । भणियं मइविहवेण - ' किं न जाणह ?, जं भणियं नीईए – अविस्ससिओ सत्तू धूयं दाऊण तीसे हत्थेण विसाई दाविऊण हंतव्वो' त्ति । रन्ना भणियं - 'पुवि चेव राइणा सत्तणो पहाणवग्गो दाणसम्माणाईहिं भिंदियव्वो । पउत्तो य एस विही अम्हेहि । तओ तस्संतियाओ मइसागरामच्चाओ एस वइयरो निज्जिही । ता सो पुच्छिज्जओ' । सव्वेहिं बहुमणियं राइणो वयणं । पेसिओ पच्छण्णं विस्संभट्टाणीओ गोहो तस्स समीवे । तेण वि जहत्थमुवलब्भ भाणियं - 'भो हिय अच्छिओ एस तुब्भेहि समं । एत्थ न कोइ दोसो । पच्चुलं उवगारं काही एस करितुर दाणाइयं' ति । तहावि मंतिणो न पत्तियंति मेहरायसंतिया । भणियं तेहिं - 'को सत्तुमहंतयस्स उवरि विस्सासो । मा नियसामिभत्तीए अम्हे दुहेज्जा' । भणियं सुबुद्धिणा - ' न संभवइ एयं बहुसु ठाणेसु दिट्ठपच्चओ सो देवस्स, अइबहुमाणवंतो' त्ति । राइणा भणियं - 'मइधणं बीयं [त]स्सेव मंतिणं पुच्छामो, तओ 20 नज्जिही भावो । भणियमियरेहिं । - ' एवं कीरउ' । पेसिओ अण्णो गोहो तस्स समीवे । तेणावि भणियं - 'पेसह कुमारं, नत्थि भयं' ति । तओ सम्माणिओ नागबलो वत्थालंकारेहिं; भणिओ य सिग्घं लग्गं निरूविय जाणावेज्जाह जेण कुमारो समागच्छइ । गओ नागबलो । लग्गं निरूविय पुणो वि आगओ कुमा
15
वाहगो । पट्टिओ निहिसारो चउरंगिणीए सेणाए सह । तव्विसए पविट्ठस्स पयाणाणुरुवद्वाणे घासखाण-अन्न-पाणाइयं सव्वं पउणी करेइ नागबलाइट्ठो लोगो । एवं सुहेण पत्ते धम्मरायरायहाणीए चंपा - 25 पुरीए बद्धाविओ धम्मरायपुरिसेहिं । कारियमूसियपडायं नयरं । नीहरिओ रन्नो अन्नोगइयाए । समालिंगिओ सायरं । दाविओ नयरीए बाहिं आवासो । निउत्ता पुरिसा कायव्वेसु । जाव, कमेण पत्तं लग्गदिणं । परिणीया महाविभूईए कणगावली । दिन्नं भूरिदाणं धम्मराइणा निहिसारस्स कणगावलीए य। आणीया नियआवासे' । वोलीणाई कइ वि दिणाई भोगे भुंजमाणस्स तीए सद्धिं । जाया पाणाण वि वल्लहा कणगावली निहिसारस्स । अन्नदियहे य समादत्तं पेच्छणयं पुरओ निहिसारस्स । अवि य - 20 वीणा-तिसरिय-सारंगिया इसम्मी सकागलीगीयं । गिज्जइ वेणुरवो वि हु उच्छलइ तदंतरालेसु ॥ पणवमुइंगाण खो परिमउउ कागलीए कालम्मि । तारम्मि तारसहो उच्छलइ मुइंगमाईण || सुवियड्डूनट्टियाए पयखेन विसुद्ध हत्थय विसुद्धं । दिट्ठीखेव कवोलयभूभंगजुयं सहइ नहं ॥
1 A सुकुमारो | 2 B न इत्थ कोवि दोसो । +- एतदन्तर्गता पङ्क्तिः पतिता A आदर्शे । हाणीए । 4 A अन्नोगयाए । 5 B निययावासि । 6 B उच्छलइ ।
Jain Education International
For Private & Personal Use Only
3A धम्मराय
www.jainelibrary.org