________________
व्याख्या ]
जिनपूजाविषयक-सूरसेनाकथानकम् । कुंकुमनाएसरसंजुयं तु लिंगंकलक्खणामूलं । घयपिढे उदुसमए नामणयं देज देवीए ॥ निस्सेसकलाकुसलो होही पुत्तो न एत्थ संदेहो । उच्छंगगयं वसभं तम्मि दिणे पिच्छिही सुमिणे ॥ नवकारेणं नरवर ! देजय पीहं इमस्स जायस्स । पंचमदिणम्मि नालं नवकारेणं तु छिंदेज्जा ॥ नालनिमित्तं जत्थ य खणिहह' भूमिं तु तत्थ ठाणम्मि । गुरुयं महानिहाणं पेक्खिस्सह रयणपडिपुण्णं ॥ तं गिहिज्जह नालं पयंतरे चेव तस्स निहणिज्जा । निहिसारो से नाम कायव्वं बारसे दिवसे ॥ चेइयघरम्मि निजह पाडेजह तं तु बिंबपाएसु । समणाण सुविहियाणं नेयव्वो निच्चपासम्मि ॥
एवं भणिऊण गओ साहू । पहट्ठो मेहराया धम्मलाभेण पुत्तलाभवत्तया य । गओ राया देवीसयासं । कहिओ वुत्तंतो। तुट्ठा देवी । समाढत्तो भोयणबंभचेरविही सव्वो वि । अण्णया "उदुण्हायाए पइणो संवासेणं सो देवो देवलोगाउ चुओ समाहूओ गम्भे पियंगुलयाए । पेच्छइ य तीए चेव रयणीए सुविणे उच्छंगगयं वसहं । दट्टण य देवीए निवेइयं रन्नो। भणियं रन्ना-'देवि! साहुसमाइटुं दिट्ठमेयं तए । सुविणयं । ताऽवस्सं ते पुत्तेण होयव्वं । बहुमण्णियं देवीए । सुहेण वड्डइ गब्भो । तइयमासे जाओ दोहलओ। तं जहागयणयलमणुलिहंतं दसदिसिपसरंतनिम्मलमऊहं । धवलुव्वेल्लिरधयवडमालाकलियं जिणाययणं ॥ कारेज्जा कइ य अहं तत्थ य वररयणहेमनिम्मवियं । लहु काराविय बिंबं तत्थ पइट्ठे करावेस्सं ॥ रहजतं पि करेजा तत्थ य संपावियाण साहूणं । फासुयअकय अकारियभत्तं पाणं सभेसजं ॥ वत्थं पत्तं वसहिं देजा जइ परमभत्तिसंजुत्ता । जत्तागयसाहम्मियसंघ पूएमि दाणेणं ॥
निवेइओ दोहलओ। पूरिओ रन्ना सविसेसतरो" । तओ वोच्छिन्नदोहलाए गब्भो वविउमाढत्तो।। जाव नवण्हं मासाणं अट्ठमाणं राइंदियाणं बहुपडिपुण्णाणं जाओ दारगो । निवेइओ रन्नो । दिन्नं पारितोसियं "पियंवइयाए। कयं वद्धावणयं । दिन्नो नमोक्कारुच्चारपुव्वं से पीहओ। नमुक्कारेण चेव छिन्नो नालो । निहम्मंते य दिह्रो महानिही । गहिओ राइणा । अण्णत्थ विवरं काऊण नियं नालयं । 20 पूरिओ सो पएसो रयणेहिं । बद्धं हरियालियाए पीढं । उचियसमए कयं से नामं निहिसारो ति। जाओ कालेण कलाजोग्गो । उवणीओ लेहायरियस्स । गहियाओ कलाओ । नीओ साहुसमीवे । सुया देसणा गुरुसमीवे । तं जहापंचेंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागमसुणणा सद्दहणा रोगपव्वज्जा । हं भो देवाणुप्पिया ! इमाइं दुलहाइं सवठाणाइं । लभ्रूण मा पमायह करेह जिणदेसियं धम्मं ॥
भणियं निहिसारकुमारेण – 'सव्वविरईए असत्तो त्ति देह मे सावगधम्म' । दिन्नो गुरुणा सम्मत्तमूलो तदुचिओ सावगधम्मो । पालइ सावगधमं । एवं वच्चंति दिवसा ।
अण्णया समागओ पाडिवेसियधम्मरायपेसिओ नागवलो नाम पहाणनायगो । सम्माणिओ मेहरन्ना । पुट्ठो आगमणकारणं । सो भणिउमाढत्तो-'चंपाए नयरीए धम्मराइणो लच्छिवईए देवीए कणगावली नाम धूया । सा च नेमित्तिएण समाइट्ठा, जहा- निहिसारस्स अग्गमहिसी भविस्सइ त्ति । तओ धम्म- 30 रन्ना चिंतियं - सोहणमेयं, एयनिमित्तं चेव सोहियं । भवउ अम्हं मेहरन्ना "सह संबंधो । तो चिंतिया
1A पेच्छही। 2Bखणिहयभूमीओ। 3 B गरूयं। 4 B उउ। 5 B दिट्रो। 6 B °गओ वसभो। 7 B सुमिणं । 8 B °मकारिअ। 9 B पाणं च मे। 10 B इह परम। 11 B विसेसयरो। 12 B पियंवईए। 13 नमोकारोच्चारण। 14 B समं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org