________________
२८
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ ४ गाथा
स्सइ ?' । भणियं तित्थयरेण - 'भद्द ! जंबुद्दीवे भारहे वासे 'खिइपइट्टिए मेहस्स रन्नो पियंगुलयाए कुच्छिसि पुत्तत्ताए उववज्जिहसि' । तओ वंदिय भगवंतं देवो तत्थागओ पण्णवणट्ठा तेसिं, जेण पडिवन्नसम्मत्ताणं कुले उववन्नस्स सुहेण धम्मे पडिवत्ती मे भवइ' त्ति । तओ य साहुरूवं काऊण अत्थाणिare " आगओ मेहरायस्स । धम्मलाभिओ* राया अब्भुट्टियो । रन्ना दावियमासणं । वंदिय उवविट्ठा 5 सव्वे वि । भणियं रन्ना - 'भयवं ! वइससं पत्ता संपयं ता नित्थारेह' एयाउ' । भणियं साहुणा - 'केरिसं वइससं' ?' | साहिओ वृत्तंतो । भणियं साहुणा - 'महाराय ! निसामेहि
1
उच्चट्ठाणगएसु गहेसु गुरु- बुहनिरिक्खिए लग्गे । पढमं चिय आहाणं धम्मेणं होइ नरनाह ! ॥ उच्चागोयं जाई कुलं च दीहाऊयं सुरुयत्तं । अणुकूलेसु गहेसुं जम्मो नरनाह ! धम्मेणं ॥
are - मणि - रयणसारो विहवो जीवाण होइ धम्मेण । करि तुरय- करह - महिसी - गोपसवो होंति धम्मेणं ॥ 10 गरुयनियंबा खामोयरीउ उण्णयपओहराओ य । धम्मेण भारियाओ होंति' विणीयाणुरत्ताओ ॥
15
तत्थ य -
रागद्दोसवसट्टो मिच्छत्तन्नाणमोहियमईओ । कज्जाकज्जअवेया संसारियदुक्खसंतत्तो ॥ - सरणं विमग्गमाणो परओ' देवाणं धावइ लोगो' । संसारकारणाई" देवाण वि ता किमेएहिं " ॥ इत्थीसंगा रागो दोसो नरनाह ! पहरणेहिंतो । अण्णाणं एत्तो" च्चिय जम्हा सो" कह भवे सरणं ॥ दोसेहिं जेहिं लोगो वट्टइ देवो वि वट्टए तेसु । ता कह तत्तो ताणं जियाण भवजलहिबुड्डाणं ॥ 20 जियराग दोसमोहो सव्वन्नू सव्वदंसणी भयवं । तियसवइपूयणिज्जो जो सो देवो भवे सरणं ॥ जो विगयरायदोसो सव्वन्नु तस्स वयणमविगप्पं । होइ जहत्थं नरवर ! तब्भणिओ होइ सो धम्मो ॥ ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । जियरागदोसमोहो मज्झत्थो परहिए निरओ ॥ सव्वत्थापडिबद्धो निस्संगो निब्भओ निरासंसो । अप्पडिकम्मसरीरो साहइ जिणदेसियं धम्मं ॥ एवंवि नरीसर ! होइ गुरू तारओ भवोहाओ । सव्वन्नुभणियधम्मं भव्वहियट्ठाए देतो ॥ 25 सो पुर्ण सम्मत्ताई जइ - गिहिभेएण वण्णिओ दुविहो । जइधम्मो खंताई अणुव्वयाई य इयरो उ ॥ एवंविधम्मरओ नियमा साहेइ इच्छियं कज्जं । ता नरपुंगव ! कीरउ मह वयणा एरिसो धम्मो ॥
सुवियड्डा अणुरता मित्ता धम्मेण होंति नरनाह ! । आएज्जं जसकित्ती य होइ धम्माओ नन्नतो ॥ सव्वजणाणं सुहया सूरा चाई कला वियड्ढा य । जणणि-जणयाणुरत्ता धम्मिट्ठसुया वि धम्माओ ॥ सो पुण धम्मो नरवर ! आगहपरिवज्जिएहिं नायव्वो । आगहवसा न पेच्छइ वत्थुसहावं वियड्डो वि ॥ तस्स पुण होति मूलं देवागमगुरुजणो जओ तेण । धम्मत्थमुज्जरणं ते निदोसा गहेयव्वा ||
30
1
एयावसरे वियलिओ सव्वेसिं मिच्छत्तमोहगंठी, उप्पाडियं सम्मत्तं । भणियमिमेहिं सव्वेहिं वि - 'अवितहमेयं भंते ! ता देसु अम्हाणं गिहिधम्मं' । दिण्णो य सो जहाविहाणेण । भणियं साहुणा - 'महाराय ! सम्म भाइणिं" देविं पियंगुलयं पि करेज्जासि' । तओ पुत्तजम्मे समागयपचया सुहेणं सम्म संबुज्झि सइ सयमेव । इह आउव्वेयम्मि पुत्तलाभनिमित्तं एस विही भणिओ - गुरुदेवयपूयरओ मासं निवसेज्ज" बंभचेरेण । खीरमहुखंडभोई खट्टं दव्वं विवज्जंतो ॥ किसरपडलपूयाई भुंजइ इयरी वि मासमेगं तु । गुरुदेवयपूयरया पइसेज्जं वज्जए सम्मं ॥
1 B खीपइ° । 12 B भविस्सइ त्ति । रेहि । 6 B व संति । 7 B हुंति । 12 B एवं 13 B सो देवो कह° ।
Jain Education International
3 B आगओ अत्थाणियाए । 8B वरउ । 9 B लोओ । 14 A धम्मो । 15 B भायणं ।
For Private & Personal Use Only
4 B धम्मलाहिओ । 5 B नित्था10 B णाई । 11 B किमेएणं । 16 B निविसिज्ज ।
www.jainelibrary.org