________________
व्याख्या ]
जिनपूजाविषयक-सूरसेनाकथानकम् । सगिहं धणधम्मो । जं किंचि कज्जं तं मम कहेयव्वं' -ति भणिऊण जिणदत्तराया वि केवलिसमीवे पवण्णो दुवालसविहं गिहिधम्मं । पालेइ जहाविहीए । पूएइ. तिकालं जिणबिंबे । पडिलाहेइ साहुणो । अदंडकरभरा कया सावया । घोसावियं नयरे - 'जिणधम्मपरस्स सावयलोयस्स जं न पुज्जइ तं मम भंडाराउ' घेत्तव्वं, न विसीयव्वं' ति । एवं बहुकालं सावगधम्मं पालिऊण गओ सुरलोगं जिणदत्तो । अओ भण्णइ पूयापणिहाणेण वि जीवो सुरसंपयं समज्जेइ त्ति । जइ वि मणुयभवंतरिओ सुरलोगो जाओ तहावि तं चिय । निबंधणं सूरसेणा-सिरिमालीणं सम्मत्तपत्तीए' अणंतरं सुरलोयगमणं न विरुज्झइ त्ति ।
॥ जिनदत्तकथानकं समाप्तम् ॥३॥
०४. सूरसेनाकथानकम् ।___ सांप्रतं सूरसेना-खिइपइट्ठियं नयरं । तत्थ मेहो राया । पियंगुलया से देवी । तीए सह विसयसुहमणुहवंतस्स वच्चइ कालो । सा वि' अवियाउरी परितप्पइ पुत्तकए । अण्णया करयलमलिया इव 10 कमलमाला नित्तेया परिसुसियसरीरा करयलपल्हत्थकवोला असूणि मुयमाणी दिट्ठा अंबधावीए । पुट्ठा य- 'पुत्ति ! किं ते सोयकारणं । देवी न देइ उत्तरं । तओ धावीए निवेइयं रन्नो । समागओ राया । दिट्ठा देवी । परियणोवणीए उवविट्ठो वरासणे । भणियं च- 'देवि ! किं ते वाहइ ?' । दीहं नीससिय भणियं देवीए - 'देव ! तुह पायावन्नाए" किं मे जं न वाहइ ?' । भणियं रन्ना- 'नाहमप्पणो" अवराहं संभरामि, ता साहेउ देवी' । भणियं देवीए - 'जइ तुम्हे आयरवंता होह ता तं किं पि । अस्थि जं मज्झ न सिज्झइ ?' । भणियं रन्ना – 'पाणा वि .तुहायत्ता, ता भणसु जं ते नत्थि' । भणियं देवीए – 'किं ते भणिएण, जइ देवो दुक्खस्स अंतगवेसणं न करेइ' । भणियं रन्ना - 'भणसु नीसंक' । भणियमाणाए – 'किं देवो न याणइ विहलजीवियाओ जोसियाओ जासिं थणमूला कक्खदेसं, कक्खदेसाओ थणमूलमइसरंतो कोमलकरयलेहिं गहिओ बालो न देइ “मम्मणुल्लावए । मम मंदभागाए कुओ एयं ति । ता किं मम जीविएण तणयरहियाए' । भणियं रन्ना - 'देवि ! धीरा भव, जओ अड्डरते करा- 20 लवेयालभीसणमसाणे कालचउद्दसीए नियमसं विक्किणेऊण, अहवा कच्चाइणीपुरओ नियमसाइं हुणिऊण देवयमाराहिऊण सव्वहा ते पुत्तं संपाडेमि' । एवं भणित्ता उढिओ राया। उवविट्ठो बाहिरत्थाणमंडवे । समागया मंतिणो । साहिओ देविवुत्तंतो नियपइण्णाकरणं च – 'ता भो! साहेह किमेत्थ कायव्वं । भणियं मइविहवमंतिणा- 'देव! "दंडपहाणं कायव्वं नीई विदो" न पसंसंति । देवेण पुण दंडपहाणा पइण्णा कया । न हि परो जेण संताविज्जइ । सो चेव दंडो (परे परे वि दंडो") अप्पदंडपरिहारनिमि- 25 त्तमेव परिहरिजई' ति । भणियं रन्ना – 'अन्नहा मरइ निमंतं देवी' । भणियं सुबुद्धिणा- 'आत्मानं सततं रक्षेद् दारैरपि धनैरपि' - इति वचनं नीतिविदः । राइणा भणियं- 'अण्ण उवायंतरं साहेह, भणियं विमलमइणा-'देव ! वस्तुखभावो नान्यथा कर्तुं शक्यते-वंझा अवंझा कहं कीरउ' । तओ पज्जाउलीभूओ राया चिठ्ठइ खणंतरमेगं । इओ य एगो देवो आसण्णचवणसमओ तित्थयरवंदणत्थं गओ महाविदेहे । वंदिओ तित्थयरो । पत्थावे पुच्छिओ भयवं- 'मम इओ चुयस्स कहिं उप्पत्ती भवि- 30 ____1 A जिणधम्मो। 2 B सावगा। 3 B पुजइ। 4 A भंडागाराउ। 5 B विसिइयव्वं । 9A परिहाणेण । 7 B सम्मत्तुपत्तीए। 8 B नास्ति 'सह'। 9 B सा य। 10 Bधाईए। 11 A पायाअवन्नाए । 12 B अहमप्पणोवराह न। 13 B नास्ति 'होह ता'। 14 B नम्मण्णु। 15 B दंडं। 16 B विओ। 17 A आदर्शगतोऽधिकः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org