________________
२६
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[४ गाथा रागद्दोसवसट्टा कामग्गहमोहिया य अन्नाणा' । संसारमणुसरंता देवं पूयंति दुक्खत्ता ॥ देवो वि तहारूवो कत्तो ताणं तओ उ एतसिं । तोसियजूयारियलच्छिपतितुलं इमं नेयं ॥ एवं विहस्स एवं विहाउ पूर्य करेंति जे निच्चं । ताण कयत्थं जम्मं अन्ने संसारदुक्खफला ॥ कत्तो मणोरहो वि हु मज्झमभागस्स ईइसे देवे । एवंविहपूयाए करणम्मि अपुण्णवंतस्स ॥ कइया होही दियहं जम्मि अहं एरिसं महापूयं । देवाहिवस्स सम्मं एयस्स करेज भत्तीए ॥
तओ उत्तमगुणाणुरागाओ निबद्धमुच्चागोयं मणुयाउयं पहाणभोगा य । सुइरं अच्छिऊण इओ तओ हिंडिऊण भोयणत्थी गओ जणणीसमीवे । भणियमणेण - 'भोयणं मे देहि' । भणियं देहडीए – 'वच्छ ! वच्छए न रक्खसि, कुओ मे भोयणं' । उढिओ तत्तो अवमाणेण, पयट्टो एगं दिसं गहाय पडिओ अडवीए । दिट्ठो तत्थ फलभारेण' णओ किंपागतरू । भुक्खिएण भक्खियाई फलाइं । पसुत्तो तस्सेव तले । 10 विसफलभक्खणेण गओ पंचत्तं । चेइयपूयापसंसणनिबद्धभोगो उववण्णो धणसिरीए कुच्छिसि त्ति । तओ ईहापोहं करेंतस्स जायं जाइसरणं । पञ्चक्खीभूयं सव्वं । तओ पायवडिओ भणिउमाढत्तो- 'अहो! भगवंताणं पूयामाहप्पचिंतिएण वि एरिसं फलं' ति । तओ गाढतरं लोगो पूयाए उज्जमपरो जाओ। वंदिऊण भगवंतं गया सव्वे सट्ठाणेसु । जिणदत्तरन्ना भणिया पउमसिरी- 'अम्मो जइ पुत्वभवजणणि
आणावेमि, ता किं जुत्तमजुत्तं वा ?' । भणियं पउमसिरीए- 'पुत्त ! जुत्तं, आणाविऊण धम्मे निजोइ15 जइ । 'इष्टं धर्मे नियोजये' इति जनप्रवादात्' । पुणो भणियं रन्ना - 'अम्मो जइ ता पूयाए चिंत
णस्स वि एवंविहं फलं ता तुमं सव्विद्धीए भगवंताणं तित्थगराणं पूर्व करेसु, साहूण य फासुय-एसणिजं भत्तपाणोवगरणाइयं देजासु । अम्हे" रायसिरीण विनडिया कुओ एवं करिस्सामो?' । भणियं पउमसिरीए - 'पुत्त ! पव्वजं करेमि अहं' । भणियं रन्ना- 'किमेत्थ भणामि । जं तुम्मे करिस्ससि,
तं पिट्ठओ अहं पि करिस्सामि । तुम्ह" विरहे किं मम घरवासेण । तुम मम विओयं पुव्वं न सहंती, 20 ता कहमियाणि पि सहिस्ससि । ता सव्वहा गिहत्थपाउग्गं धम्मं करेसु' त्ति । पेसिया आसवारा वसंत
पुरे, भणिया य ते तेण- 'तत्थ गंतूण परपेसणकारियं देहडिं नाम रोरमहिलं पुच्छेजाह, तं उवलब्भ भणेज्जाह - अम्हे तुह आवाहया आगया, जसाइच्चेण पेसिया । जसाइच्चो राया जाओ। तुम सिग्घमागच्छाहि' । गया ते, आगया तं गहाय । सम्माणिया य सा । दिण्णं घरं, भूरि धणं, दासीओ य। भणिया य– 'अम्मो ! धम्मं करेह । पूयाकरणचिंतणेण मए रजं पत्तं; ता तुमं जिणपूयं करेसु । दाणं देसु साहूणं' । पडिस्सुयं तीए । धणधम्मो वाहरित्ता भणिओ- 'भद्द ! तुम मम भाया; ता मे जं नत्थि तं भणसु, जेण संपाडेमि' । तेण भणियं - 'सव्वं पुज्जइ संतोससारस्स, किं च नत्थि जं कुटुंबभारे ठवेमि । अन्नहा पध्वजं करेज्जा' । भणियं रन्ना- 'जो पव्वजं करेइ सो विरत्तकुटुंबाइकज्जो करेइ । ता किं भे कुटुंबचिंताए । भणियं धणधम्मेण - ‘मा मा एवं भणसु । एवं करेंताण सम्वन्नुणो" सासणं मइलिज्जइ । अविहीए मुक्कं कुटुंबयं सीयइ । सीयंतं अकजं करेइ । तओ लोगो भणेजा30 पेच्छह पाविटेण कहं कयं कुटुंबयं । किह सो सम्वन्न , जो एवं कुटुंबयं विनडिय धम्मं करावेइ । तो विसेसलोगा संसारे पाडिया होज्जा । अओ "झाडपरिवाहेणावि जो तुरियउ सो तुरियउ चेव"त्ति पेसिओ
1 A अन्नाणी। 2A तओ त्ति। 3A एयं। 4 B मज्झमभग्गस्स एरिसे। 5A करणं पि। 6 B तओ। 7 A फलभरो। 8 A तत्थेव। 9A जाई। 10 Bहूयं । 11 A अम्हं। 12 A रायसिरी । 13 Aजओ। 14 A तुज्झ। 15 B सव्वन्नुसा। 16B कुडंबं । “अड...डपरिवाहेणी वि तुरितो सो तुरिओ चेव त्ति"-इति A आदर्शस्थितः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org