________________
व्याख्या ]
जिनपूजाविषयक - जिनदत्तकथानकम् ।
२५
महया किच्छेण वि धरिया' परियणेण । कयाइं मयकिचाइं । कालेण य विगयसोगीभूया देवी राया य । एवं वचइ कालो ।
I
अन्नया य' तियससंघसंथुव्वमाणो अणेयसीसपरियरिओ पच्चक्खी कय असे सदवभावपज्जयो समागओ अमियतेओ नामा केवली । जाओ जणे पवाओ । तओ जिणदत्तराया भत्तिकोऊहले हिं" निम्गओ सविडीए जणणीए अंतेउरेण य समेओ भयवओ 'वंदणवडियाए । वंदिय उबविट्ठा सव्वे वि उचिठाणे | भगवया वि पत्थुया धम्मदेसणा, संसारासारत्तणं मोक्खसुहस्स य अणोवमत्तं दंसयंती । तओ पडिबुद्धा पाणिणो, जिणदत्तस्स वि भिन्नो मोहगंठी । आविब्भूयं सम्मत्तं । असेससत्ताण संसय - वोच्छितिं दट्ठूण मणोगए वि भावे अवितहं कहेमाणं केवलिमवलोइऊण पुच्छियं" रन्ना - 'भयवं ! मम पिया कहिं गओ' त्ति । भगवया भणियं - 'भद्द! निरइयारसामण्णस्स फलं जइ तब्भवेण मोक्खो न हो, तो सुरलोगो नियमेणं ति । तव जणणि-जणगाणि य" सामण्णं काउं गयाणि सुरलोगं' । तओ 10 चिंतियं रन्ना - 'अहो ! किमेयमवरोप्परविरुद्धं ? । एते" य विरुद्धं न भासंति । ता किं मया अण्णहाऽवधारियमेयं ति । ता पुणो वि" पुच्छामि " । भणियं रन्ना - ' भयवं ! मम पिया रज्जे रट्ठे य मुच्छिओ अनियत्तपावारंभो, तस्स कुओ पबजापालणं ति । माया पुण एसा " जीवंतिया चेव चिट्ठइ, ता कहमेयं ?' ति । भणियं भगवया - 'भद्द ! तुह घणावहो पिया, घणसिरी माया । न पुण" पउमकेसरो जणओ, एसा वि पउमसिरी जणणी व' त्ति । साहिओ पुत्रवुत्तंतो । मण्णियं सवं पउमसिरीए । 15 तओ भणियं रन्ना - 'भयवं ! किं मए अन्नजम्मे कयं जेणाहं राया जाओ, न सेसा ताण पुत्त ?' त्ति । भणियं केवलिणा – 'भद्द ! " निसामेह -
1
वसंत पुरे नगरे गणाइच्चो नाम अलग्गओ आसि । देहडी से भारिया । ताणं जसाइच्चो नाम खुडलगो" पुत्तो । अण्णया मओ गणाइच्चो । वित्तिरहिया सीयंती देहडी परघरेसु कम्मं काउमारद्धा । जसाइच्चो वच्छए रक्खाविज्जइ, न रक्खइ; परडिंभाण य जं पेच्छइ तं नियमायरं मग्गइ | अंबाडिओ 20 जणणीए । रोवंतो निग्गओ गेहाओ । पत्तो रायमग्गं । दिट्ठो य सागरस्स सेट्ठिणो पुत्तो घणो मयरंदुद्दाम विट्टहारिमहुयरी विसराणुगम्ममाणमग्गपुप्फछज्जियावावडकरो, घणसारुम्मी ससरस गोसीसभायणसंगओ, वियंभंतामोयसुगंधीकयरच्छा मुहगंधपरिग्गहो चंदणागरुकप्पूरसंजोय जणियधूयाइपूयंग " जुत्तो जिणाययणे" वश्चंतो । चिंतियं जसाइच्चेण - कहिं मण्णे" एस गच्छिही ? । मया वि तत्थेव गंतव्वं । गओ घणो चेइयहरे । कया पवेसनिसीहिया । पविट्ठो ठावियमेगत्थ पूओवगरणं, पमज्जिय धरणीयलं निवेसिओ 25 तिक्खुत्तो मुद्धा | कयाओ तिण्णि पयाहिणाओ " । मुहं संजमिय पविट्ठो गब्भहरे । निम्मल्लियं च भगबओ उसभनाहस्स बिंबं । विलितं गोसीसचंदणेण । पूइयं पहाण कुसुमेहिं । पक्खित्ता सुगंधिगंधा । समुक्खित्तो सयलजिणाययणमाऊरें तो गंधुद्धुरो धूवो । कयं "सुगंधिसालितंदुलेहिं जिणपुरओ सोत्थियाइ समालिहणं । चिंतियं जसाइच्चेण - अहो ! पुन्नवंतो एस पुरिसो, जो देवाणं एवं पूयं करेइ । देवाण वि एस एव देवो, जम्हा असाहारणगुणेहिं पूयणीओ होइ । जओ -
1
1 B धीरिया । 2 A अन्नया तियसंघ' । 3 A कोउहल्लेणं । 4 'य' नास्ति A 5 B वंदना । 6A नास्ति 'तओ' । 7 'संसय' नास्ति AI 8 A मणोवि । 9 B मा । 10 A पुच्छिउं । 11 B 'जणगा य । 12 B एएय । 13 'वि' नास्ति B 14 B पुच्छिस्सामि । 15 A सा । 16 B उण । t -1 एतदन्तर्गतान्यक्षराणि पतितानि 19 B धूयाइ
17
B आदर्शे । 21 B मत्ते
A निसामेहि | 22 B पयाहियाओ ।
18 B खुट्टुलओ । 23 A सुगंध ।
यापू
20 B व्ययणेसु । क० ४
Jain Education International
।
For Private & Personal Use Only
30
www.jainelibrary.org