________________
२४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[• गाथा धणुब्वेदो सुत्तओ, किरियाए वि किंचि किंचि' । भणियं रन्ना - 'पुत्त ! जहिच्छियं संपाडिजउ तीए'। मण्णियं कुमारेण । निरूवियमक्खाडयं, बद्धा मंचा, निहओ नालो, समारोवियाइं तस्सुवरिं अट्ठ चक्काई ईसि भमंताई । बीयदिवसे गओ राया सबलवाहणो ससामंत-महंतनायरो सह देवीपमुहंतेउरेण ।
समागया सव्वालंकारविभूसिया पियदंसणा। भणियमणाए - ‘मंचाहिंतो अजउत्तो इहागच्छउ' । गओ 'सो तत्थ । भणियं पियदसणाए- 'अजउत्त! पत्तच्छेज्जं दंसेहि' । दंसियं । एवं-चित्त-लेह-गंधजुत्तिपमुहेसु पुच्छिओ, निव्वूढो य । 'अजउत्त ! धणुकलं दंसेहि
केत्तिय पयसंठाणा, कम्मि व कइ वा हवंति संधाणा । दंसेऊणं मज्झं विवसु राहं पयत्तेण ॥
भणियं कुमारेण- 'आलीढ-पञ्चालीढ-सीहासण-मंडलावत्तेसु सातको' नाओ। पच्चालीढ-गरुडासणविनायकपय-मंडूकासण-वाराह-उभयवाराह-हणुमंत-आहेसर-नट्टारंभेसु वा रिसिकन्नो नातो । एएसु " चेव चलिए धणुए भरहो नाओ । विण्हुपए छंदो नाओ । जंघपए भरहो नाओ । एएसु पयट्ठाणेसु एयाई संघाणद्वाणाई भवंति' । एमाइ सवित्थरं सोऊण तुट्ठा पियदंसणा। भणियमणाए - 'अजउत्त! उपरिमचक्के जा पुत्तिलिया तं वामअच्छीए विंधसु' । विद्धा सा तेण । उढिओ जयजयसहो । समुट्ठाइओ कलयलो । तुट्ठा जणणि-जणया । तओ वरमालाए उमालिओ कुमारो पियदसणाए । निरूवियं
लग्गं । परिणीया जहाविहिणा । कारिओ पासाओ। समप्पिओ जिणदत्तस्स । वद्धावणए समागतो धणा15 बहो धणसिरी य । पूइओ पहाणवत्थाभरणेहिं राया सह देवीए पुत्तसुण्हाहिं । भणियं देवीए- 'तुम्हाण चेय
एयं वद्धावणयं' ति । राया धणावहो य जाणंति-पीइसब्भावं देवी दंसेइ । भणियं देवीए - 'पुत्त ! मम निव्विसेसं धणसिरी दट्ठन्वा, धणावहो पुण पिउणो निव्विसेसो ति । वाया पडिवन्ना वि तह त्ति दहव्वा' । भणियं कुमारेण - 'जमाणवेइ अंबा' । एवं जिणदत्तकुमारस्स पियदंसणाए सह विसयसुहमणुहवंतस्स बच्चइ कालो। 20 अण्णया समागया सहसंक्वणउज्जाणे जयाभिहाणा सूरिणो । परिसा निग्गया । गतो धणावहो धणसिरी य वंदणवडियाए । कहिओ धम्मो । पडिबुद्धा पाणिणो । जाया चरणपडिवत्तिसद्धा धणावहधणसिरीणं । गया णियगेहे । समाहूओ राया जिणदत्तो पउमसिरी य । सम्माणियाइं उचियपडिवत्तीए । सिट्ठो निययाभिप्पाओ-'ता एयं धणधनं जेहपुत्तं कुडंबभारे ठवेत्ता अम्हे पव्वइस्सामो । एस तुम्हाणं उच्छंगे पक्खित्तो' । भणियमियरेहिं - 'जं अम्हाणं अत्थि तं एयस्स साहीणं' ति । महाविभूईए पवइओ घणावहो धणसिरी य । लओ रयणावलि-मुत्तावलि-भद्द-महाभद्द-सिहनिक्की लियाइतबोकम्मेहि य अप्पाणं भाविऊण, तीसं वरिसाइं सामण्णं परियागं पाउणिता, आलोइय पडिकंताई कालं काउं गयाइं सुरलोगं ति।
राइणो पउमकेसरस्स भवियव्वयावसेणं उप्पण्णो वाही । आवाहिया वेजा, किरियं करेंति । न जाओ गुणो सन्वायरलग्गाण वि। तओ पच्चक्खाओ वेजेहिं अधारणिजमिति कट्ट। अहिसित्तो जिणदत्तो 30 रायपए । जाओ महारातो । पउमकेसरो वि अभिभूओ अईव कुट्ठवाहीए । तओ भणिओ जिणयत्तेण'ताय ! धम्मेण धणं वियरह' । सो य पयईए निद्धम्मो । तओ भणियमणेण- 'पुत्त ! किं धणेण धम्मो लब्भइ, सेसमंडोवगरणं वा । ता वच्छ! पयारिओ केणावि' । कओ आगारसंवरो जिणदत्तरन्ना । पउमकेसरो वि रज्जे रहे य मुच्छिओ मओ, गओ पढमपुढवीए । कयं नीहरणं । पउमसिरी अणुमरंती 1 B सत्तको। 2 B एएसु य ठाणेसु। 3 B नास्ति । 4 B महाराओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org