________________
व्याख्या ]
जिनपूजाविषयक-जिनदत्तकथानकम् । वरासणं, कलासूरिणो य । समागया मंतिसामंतादओ इट्ठवेलाए । बहुभट्टघट्टथुवंतो कलारिसमेओ समागओ कुमारो । पणमिओ राया। 'दावियमासणं सूरिणो। निवेसिओ उच्छंगे कुमारो। निरूवि. उमाढत्तो राया कुमारं । जाव पेच्छइ वामखंधसिहरं वीणादंडेण घटुं । तज्जणियउवरिमभागं कणिट्ठियाअहोभागं च पडियं अट्टणं । नायं वीणाए छुरियाए य अस्थि अब्भासो । पेच्छइ मज्झिमतज्जणियपेरंतेसु अट्टणाई । नायं अत्थि कोदंडे अब्भासो । पडिघट्टियाइं पासाई दह्रण नायं जं कुंते अस्थि । पयरिसो। सरीरस्स निम्महंतपरिमलमुवलब्भ नायं गंधजुत्तीए वियड्ढो । पूरियासेसतक्कुओ ति नायं रसजुत्तीए वियड्डो त्ति । रंगयारत्तनहग्गं दद्रूण नायं चित्तकलानिउणो ति । परिसुद्धपयच्छंदालंकारगभं वयणमुवलब्भ नायं एएसु निउणो ति । तओ निरूवियाई मंतिसामंतनयरनायगाणं मुहाई । भणियमेएहिं - 'देवपायाणुमयाणं किं निरूवियन्वमस्थि । लोगच्छेरयभूया देवपायारिहा भवंति' । पुट्ठो कलासूरी'उवज्झाय ! गहियाओ कुमारेण कलाओ?' । भणियमुवज्झाएण- 'देव ! सच्चं भणामि ?' । भणियं ॥ राइणा- 'को मुसावायकालो ?' । 'ता देव! न गहियाओ कलाओ' । तओ राइणा चिंतियं- 'हा किमेयं ? - कलागाहिणो लक्खणाई ताव दीसंति, एसो पुण वाहरइ न गहियाओ । ता किमेयमवरोप्परविरुद्धं ति । भणियं रन्ना- 'उवज्झाय ! अधरियासेसधीधणस्स तुज्झ सीसपयमुवगम्म कुमारेण न गहियाओ कलाओ, किमेत्थ कारणं ? । नवरं कुमारो अजोग्गो दुव्विणीओ वा भविस्सइ' त्ति । भणियमुवज्झाएण-'मा मा देवो एवं समुल्लवउ; कुमाराउ को अण्णो उचियपवित्तिकारगो?' । भणियं रन्ना- 'ता कहं न । गहियाओ कलाओ?' । भणियमुवज्झाएणं- 'देव ! अणुरूवा(व ?)वरविरहियाहिं कुलकण्णगाहिं व कलाहिं देव! सयंवराहिं गहिओ कुमारो' त्ति । तं सोउं तुट्ठो राया। दावियं पारितोसियं कुमारसूरिणो। भणिओ कुमारो- 'पुत्त ! तुह विरहानलपलित्तंतकरणं नियदंसणासारेण नियत्तसंतावं करेहि नियमायरं' ति । पणमिय रायपायकमलो पत्तो जणणीए गिहं । पणमिया जणणी । कयं ओवारणयं तीए । निवेसिओ उच्छंगे । चुंबिओ उत्तिमंगे । भणियं च - 'पुत्त ! कढिणवज्जसिलायलघडियं ते माऊए 20 हिययं, जा तुह विरहे वि पाणे धरेइ' । भणियं कुमारेण - 'अंब! दिव्वगईवसगस्स को मम अव- .. राहो ?' । एयावसरे समागतो पडिहारो । भणइ - 'कुमार ! देवो समाइसइ-जियसत्तुणा महारायस्स पियदसणा नाम दिारिया समागया सयंवरा । सा राहं विधिऊण परिणेयव्वा । ता वाहरह कुमारं' ति । आपुच्छिय जणणिं उट्ठिय पत्तो जणयसगासं । भणियं रन्ना- 'पुत्त ! सयंवरा राहं विधिऊण परिणेयव्वा । ता किं सा इच्छिज्जउ, उयाहु किंपि कारणं भणिउं परिहरिजउ' । भणियं कुमारेण - 25 'जइ अदुट्ठलक्खणा, किं परिहरिजई' त्ति । कया तीए उचियपडिवत्ती । दाविओ आवासो । पेसियं भोयणाइयं । भोयणावसाणे य समागओ तीए महंतगो विमलो नाम । सुहासणत्येण भणियं विमलेण – 'देव ! जिणदत्तकुमारस्स जियसतुणा सयंवरा पेसिया पियदंसणा नाम धूया । सा य धणुकलाए रंजिया परिणेयव्वा' । भणियं कुमारेण - 'जो जत्थ लद्धमाहप्पो होइ सो तबिसए परिक्खं करेइ । इत्थीए पुण गंधव्वाइयाओ कलाओ इच्छिज्जंति, न धणुकला; ता किमेयं ? । भणियं विमलेण-'कुमार ! . सेसकलाहिं परिच्छिय धणुकलाए परिच्छियव्वो सि । जम्हा धणुकलाहीणस्स न रजं निव्वहई । भणियं कुमारेण- 'किं असि-कुंत-चक्क-सत्तिमाइयाई न होंति रजसिरीए रक्खगाइं । भणियं विमलेण'कुमार ! भारहे वि धणुद्धरस्स पाहण्णं दिण्णं', ता किं कुमारो एवं भणइ ? । अब्भत्थो य तीए
1B दवावियं। 2 'राया' नास्ति B1 3 B पणयराय। +-एतद्दण्डातगताः पंक्तयः पतिताः A आदर्श । 4 B रक्खाई। 5 B नास्ति 'दिण्णं'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.