________________
૨૨ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[४ गाथा दासचेडीओ- 'रायाणं वद्धावेह जीवंतो दारगो जाओ' ति । पहावियाओ समकालभृरिदासीओ ति । अवि य
एक्का गरुयपओहरदुबहउबहणसुढियसवंगी । तूरंती वि न सक्कइ गंतुं सहस ति रायकुलं ॥ गरुयनियंबा एक्का तणुई दुवहपयोहरा बाला । भंगभएण न धावइ परिलंबंती न संपत्ता ॥ नेउर-अंड्डय-संकल-दुबहउव्वहणखलियगइमग्गा । धावंती वि न पत्ता ठियंतराले रुयंती उ॥ घणवट्टाहयहारुच्छलंतसंरुद्धदिद्विपसरा उ । आहुडइ पडइ धावइ रायउलं ने य संपत्ता ॥ अहिणवबोहियमयणा तरलच्छी तरलगमणदक्खा उ । पत्ता रायसमीवं 'विजयउ देवो' इमं भणइ॥
पउमसिरीए सामिय ! देवकुमारोवमो सुओ जाओ। ता देवपायपुरओ पियं निवेएमि अवियप्पं ।। तओ रन्ना हरिसवसविसट्टाणणेण धोयं सयं से मत्थयं । दिण्णं संखाइयं पारितोसियं दाणं । " समाढत्तं वद्धावणयं । अवि य
गहिरसरतूरसदं वियंभमाणं दिसासु सोऊण । उत्तट्ठा व दिसिगया समासिया दूरदेसम्मि ॥ वीणावेणुविलासिणिगीयरवुम्मीसमुखसद्देण । ववहरइ जणो सण्णाए तत्थ संरुद्धसुइविवरो॥ मइरामत्तविलासिणिबहुकरणवियड्डनट्टसमयम्मि । थरहरइ धरासेसो जाओ तह सावसेसु ति ॥ पिट्ठावयरेणुसमुच्छलंतसंरुद्धसुरपहाभोए । रविणो अपत्तपसरा किरणा लज्जा इव विलीणा ।। डझंतागुरुचंदणनयलपसरंतधूमपडलेणं । मुच्छिज्जंति घणागमसंकाए पउत्थवइयाओ ॥ एवं च अइकंते वद्धावणए, ठिइवडियं करेंताणं वित्त असुईए, संपत्ते बारसाहे, भुंजावियं सयणवगं । तस्सेव पुरओ नाम काउं उज्जए नरनाहे भणियं देवीए - 'जिणदत्तो त्ति कीरउ नाम' । भणियं रन्ना'देवि! न अम्हाण पुव्वपुरिसाण एसा उली । ता किमेयं ति?' । भणियं देवीए - 'देव! नाणाविहेसु
देवेसु उववाइएण न जायं किंचि फलं । तओ मए जिणो उववाइओ, ताव य एसो जीवंतो जाइओ । 20 ततो तेण दिनो, अओ जिण द त्तो त्ति नाम कीरउ । मणियं रण्णा । कयं से नामं जिणदत्तो ति । पंचधाइपरिग्गहिओ वड्डिउमाढत्तो । कालेण जाओ अहवारिसिओ। समप्पिओ लेहायरियस्स सोहण दिणे।
बारसहिं वरिसेहिं निस्सेसियाओ कलाओ गहियाओ । इओ य उम्माहिया देवी पुत्तस्स । करयलनि-म्मियकवोला असूणि मुयमाणी दिट्ठा अंगपरिचारियाए । पुच्छिया तीए- 'सामिणि ! किमेयं ?' । न
देइ उत्तरं देवी । ताहे निवेइयं तीए रन्नो । समागओ राया । दिट्ठा तदवत्था देवी । भणियमणेण - 25 'देवि! किमेयं ', न साहइ किंचि । भणियं रन्ना - 'मण्णे अणरिहो अहं एयस्स अट्ठस्स सवण
याए । भणियं देवीए-'देव! न स केइ अद्वे रहस्से वा, जस्स अणरिहा तुब्भे सवणयाए । ता सुणेह ताव, मम पुत्ता चेव न जीविया । जिणप्पसाएण एस एगे सुए जीविए, तस्स वि बारसमो संवच्छरो अदिट्ठस्स, ता किं मम जीविएणं' ति । तओ देवीसंभारियसुयविरहानलो आउलीहूओ राया । समाणत्तो नेमित्तिओ- 'लेहसालाओ जिणदत्तकुमारस्स घरागमणवासरं निरूवेहि' । निरूविय भणियमणेण30 'देव! सबोवाहिविसुद्धो कल्ले पहरमेते कुमारस्स देवपायदंसणावसरो' त्ति । आणत्ता आरक्खिया'नगरं संमजिउवलितं, ऊसियपडागं करावेह । कल्ले पहरमेत्ते पेसह नयरदेवयाणं बलीओ । समाढ
वेजह वद्धावणयं' । भणाविओ लेहायरिओ- 'कल्ले अमुगवेलाए कुमारं गहिऊण रायसमीवमागंतवं । ' कह कह वि वोलीणं तं दिणं, राई य । पञ्चसे निसन्नो अस्थाणमंडवे राया । रयावियं कुमारस्स
• 1A इमा। 2A नास्ति 'सयं'। 3A नास्ति। 4 B संवच्छरेहिं। 5 B °पडियारियाए। 6 B तयवत्था। 7 'वासरं' नास्ति BI 8 B 'भणिय' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org