________________
व्याख्या ]
जिनपूजाविषयक-जिनदत्तकथानकम् । समारूढो सेलेसिं । पत्तो चरिमुस्सासनीसासेहिं मोक्खं ति । समागया धरणिंदाइया देवा । निवडिया पुप्फवुट्ठी । वुटुं गंधोदयं । आहयाइं तूराइं । 'अहो! आराहियंति उच्छलिओ देवसहो । संकारियं देवेहिं से कडेवरं ति । तओ जइ पूयाए जिणाणं भावओ कीरमाणाए एसफलविवागो, तओ बुद्धिमया तत्थेव जइयव्वं ति उवएसो ।
॥ नागदत्तकथानकं समाप्तम् ॥ २॥
न केवलं भावसारपूजाया एष गुणः, किन्तु पूजाप्रणिधानेनापीति दर्शयितुमाह -
पूयापणिहाणेण वि जीवो सुरसंपयं समजिणइ ।
जिणदत्त-सूरसेणा-सिरिमाली-रोरनारि व्व ॥ ४ ॥ व्याख्या- 'पूजाप्रणिधानेनापि'-सपर्याचिन्तनेनापि, 'जीव' - सत्त्वः, 'सुरसम्पद'-देवलक्ष्मीम् , 'उपार्जयति' -प्राप्नोति । किं वदित्याह - 'जिनदत्त-सूरसेना-श्रीमालि-रोरनार्य इव । इव ॥ शब्दः प्रत्येकं सम्बध्यते, उपमानवाचकः । जिनदत्त इव, सुरसेनेवेत्यादि । भावार्थः कथानकेभ्योऽवसेयः। तत्रापि तावदाचं जिनदत्तकथानकमुच्यते
-०३. जिनदत्तकथानकम् ।वसन्तपुरे पउमरहो राया । पउमावई से देवी । तीए पउमसिरी धूया । तत्थैव नयरे धणसत्यवाहस्स धणदेवीभारियाए धणसिरी नाम धूया । ताओ य दो वि पउमसिरी-धणसिरीओ एगदिवस- 15 जायाओ एगपंसुकीलियाओ एगत्थाहिजियाओ ति अवरोप्परं 'निब्भरनेहाणुरायरचाओ जायाओ वयंसियाओ । पत्तजोषणा पउमसिरी परिणीया कुसुमपुरे पउमप्पहरन्नो कमलावईए देवीए पुचेण पउमकेसरकुमारेण । तत्थेव नयरे धणावहेण जिणदासइब्मपुत्तेण परिणीया धणसिरी । दोन्नि वि गयाओ ससुरकुलेसु । पियाओ निय-नियदइयाणं परोप्परं सिणेहजुत्ताओ कालमइवाहेति । __ अन्नया कालगते पउमप्पहनिवे जाओ पउमकेसरो राया । धणावहो वि जणए परोक्खीभूए जाबो 20 सेट्ठी । धणसिरी वि गिहसामिणी जाया। कमेण य जाया पुत्ता चत्वारि धणसिरीए । पउमसिरी वि जाया अग्गमहिंसी । सा पुण पुत्वकयकम्मवसओ जाया मरंतवियाइणी । परितप्पइ गाढं । पुच्छह जाणए -- 'कहं पया थिरा हवई' ति करेह तब्भणियाई, न य से कोई विसेसो जायइ । धणसिरी वि गच्छद तीसे गिहे । सा य तीसे पुरओ रोयइ दुक्खिया । भणियं धणसिरीए एगते-'भयणि ! मा रुयह । अहं निच्छएणं पुत्तं पसवामि, तो संपयं जो जम्मिही, तं ते दाहामि । जओ समगं चेव गम्भ- 23 दिवसो अम्हाणं । पसवणसमओ वि तदणुरूवो संभावियइ । ता पच्छन्नमेव नियजायं मम समप्पणीयं । अहं पि निययं तुह पयच्छिस्सं ति । नवरं मा संसारे पडिही रज्जसिरीमोहिओ, ता से जिणदत्तो वि नाम कायवं । जेण नामाणुसारं किरियं करेइ' । पडिवन्नं तीए । अन्नया दिव्वजोगेण समगमेव पसूयाओ दोनि वि । तओ देवीए वाहरिया अम्बधाई । सिट्ठो वुत्तो । धणं' होज्जासि ति भणिम समप्पियं मयडिम्भरूवं । गया सा तं गहाय धणसिरीए समीवं । तीए वि समप्पिओ पुत्तो, तं मयगं. गहाय । आगया धावी दारगं गहाय । समप्पिओ देवीए दारगो पच्छन्नमेव । ताव य समाणताओ
1A तित्थयरनेहाणु। 2B समगेणं। 3 Bवाहराविय। 4 Bपुव्ववृत्तंतो। 5Bवणं। 6A नास्ति 'मव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org