________________
२०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २ गांधा
पुण धम्मविणा पावं काऊण जंति नरएसु । तिरिए दुक्खिएसुं पुणरुत्तं एत्थ संसारे ॥ आरियदे से पत्ते जाइविहूणा य कुलविहूणा य । अंधा बहिरा पंगू दारिद्दभरहुया बहुसो || वाहिसयता वियंगा कुलप्पसूया वि अंधबहिराई । * होऊण कुत्थियंगा मिच्छत्तविमोहिया तह य ॥ न जिणो न य नेव्वाणं न य अप्पा कोइ भूयअइरित्ते । ता पुन्नपावसत्ता न काइ किं मे मुहा दिक्खा * ॥ ' एए अदिन्नदाणा अडंति भिक्खं गिहागिहं पावा । पासंडियवसवडिया एमाइ भणितु अवियड्डा || बंधंति पावभारं मंसे मज्जे य इत्थिसु पसत्ता । नाणारंभसयाई काउं गच्छति नरएसु ॥
ता भे महाणुभावा! दुलहो सव्वन्नुभासिओ धम्मो | मोक्खेकसाहणं पाविऊण मा सेवह पमायं ॥ मा रज्जह* विसएसुं पेरंतदुहावहेसु तुच्छेसु । कोडीए कागिणिं किं मुहाए नरनाह हारेसि ॥
एवं सोऊण पडिबुद्धा बहवे पाणिणो । भणियं नागदत्तराइणा - 'जाव विजयं कुमारं रज्जे अभि" सिंचामि, ताव करेमि सहलं माणुसत्तणं पवज्जापडिवत्तीए' । भणियं दमघोससूरिणा - 'अविग्धं देवाणुप्पिया ! मा पडिबंधं करेसु' । गओ सगिहं । अहिसितो जेट्ठपुत्तो विजओ रायपए । अणुसासियो परियणो । समाढत्ता जत्ता' जिणाययणे । समाहूया सावगा । भणिया य - 'भो भो देवाणुप्पिया ! जाणह च्चिय तुठभे जहा दुलहं जिणाण वयणं 'संसाराडविगयाण सत्थाहतुल्लं, भवसमुद्दुत्तारणे जाणवत्तं, दारिद्दकंद कोद्दालं, " रागाइविसपरममंतो । तओ तं लद्धूण संसारदुहाण उच्छेयणे जइयवं । जेसिं पुण सरीरपरिकम्मणाविरहेण " अन्नेण वा कारणेण केणइ न पवज्जाए इच्छा अस्थि ", ते भणंतु जस्स जं नस्थि", पूरेमि मे वंछियं । करेह य सामाइयपोसहाइयं अणुट्ठाणं' ति । तओ जं जेण इच्छियं तं तस्स दाऊण, रहनिक्खमणं कारिय,
10
-
arre साहम्मिए पपूइय, साहुणो पडिलाहिऊण फासुयएसणिज्जेहिं आहारेहिं वत्थकंबलपत्ताइएहिं, दाऊण किविणवणीमगाईण आघोसणापुव्वयं जमिच्छियं" दाणं, अइक्कंते" वित्ते, पव्वइओ महाविभूईए । जद्दिवसं पव्वइओ तद्दिवसमेव एयारिस अभिग्गहं गेण्हइ - 'गुरुअणुन्नाओ कप्पइ" मे जावज्जीवं 20 छ छट्ठेणं अनिक्खित्तेण तवोकम्मेणं विहरित्तए । पारणगदिणे वि कोद्दवकूरो उण्होदरणं आयंबिलेणं पारणयं कप्पइ मे णण्णह' ति । कमेण अब्भसिया सामायारी । अहीयाई एक्कारस अंगाई । तओ तेण पयत्तेणं हिएणं उरालेणं तवोकम्मेणं निम्मंससोणिए अट्ठिचम्मावसेसे कडकडेंतसंधिबंधणे यावि जाए, चिंतियमणेण - जाव अत्थि मे उट्ठाणपरक्कमे ताव करेमि पाओवगमणं । चिंतिय, गुरुं वंदिय, I पुच्छइ - 'तुब्भेहिं अब्भणुण्णाओ करेमि पाओवगमणं' । तओ गुरुणाऽणुण्णाओ [ समण° ] समणीओ य खामेइ । आलोइयपडिक्कतो गीयत्थसाहुसहिओ मेहघणसनिकास पव्वयमारुहह । विपुलं सिलापट्टयं पडिलेहेइ, पमज्जइ, संथारयं संथरइ, तत्थारुहइ, "पुरत्याभिमुहो निसीयइ । एवं भणइ - 'नमोत्थु णं अरहंताणं भगवंताणं' इत्यादि । नमोत्थु णं मम धम्मायरियस्स, धम्मोवएसगस्स, धम्मदायगस्स दमघोस सूरिणो । पुव्विपि य मए तस्स समीवे सव्वे पाणाइवाए जाव सव्वे परिग्गहे; तहा सव्वे कोहे जाव मिच्छादंसणसल्ले पच्चखाए । इयाणि पि तस्सेव पुरओ पच्चक्खामि सव्वं पाणाइवायं जाव परिग्गहं; सव्वं कोहं जाव 30 मिच्छादंसणसलं वोसिरामि । जं पि य इमं सरीरगं तं पि अ पच्छिमेहिं ऊसासनीसासेहिं घोसिरामि' त्ति कट्टु निसन्नो संथारए । तत्थ य वियुज्झमाणपरिणामो समारूढो खवगसेढिं । उप्पाडियं केवलनाणं ।
1
25
1 B बिह्वीणा । *–* एतदन्तर्गता पंक्तिः पविता B आदर्शे । 2A °मयाई । 3B देखिओ। 4B रजहु । 5 B कागिनी । 6 B हारेह । 7 नास्ति ' जत्ता' B 8 B जिणाययणेसु । 9 B कंताराडइ° | 10 B कुदालं । 11 A अस्थि त्ति । 12 A नत्थि त्ति । 13 B किमिण° । 14 B नास्ति पदमेतत् । 15 A अइकंतो वत्ते । 16 नास्ति 'कप्पर में' B 17 B पुव्वाभिमुहो । t -1 एतचिहान्तर्गत पाठस्थाने B आदर्शे 'सव्वं पाणाइवायं जाव सध्वं परिग्गद्दं पच्चक्खायं' इत्येष पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org