________________
व्याख्या
जिनपूजाविषयक-नागदत्तकथानकम् । गयाइं सुरलोग सव्वाणि वि । नागदत्तो वि जाओ पसाहियासेसमंडलो महाराया। निउत्ता सव्वट्ठाणेसु सावगा । सेससावगा वि कया उस्सुका अकरा अदंडा अचारभडप्पवेसा । देवयं पिव सम्माणणिज्जा । उस्सप्पंति जिणहरेसु रहजत्ताइमहूसवा; पूइज्जति साहुणो फासुयएसणिज्जेहिं असणाइएहिं वस्थपत्ताइएहिं य । उण्णइं पावियं सव्वन्नुसासणं नागदत्तराइणा । एवं वच्चइ कालो । जाओ सिरीए महादेवीए पुत्तो विजओ नाम । अहि जियकलो ठाविओ जुवरायपए ति ।
अन्नया अत्थाणासीणस्स राइणो समागओ उज्जाणपालगो सहयारमंजरिं गहाय, पडिहारनिवेइओ पविट्ठो रण्णो पायंतिए । समप्पिय चूयमंजरिं पायवडिओ विन्नवेइ – 'देव ! विरहिणीहिययतरुपरसू समुच्छलिओ परहुयासद्दो । दइयाविउत्तपहियचियासच्छहा जाया किंसुयनियरा । माणिणीमाणनिम्महणो वियंभिओ दाहिणानिलो । अओ देव ! समागओ मयरकेउणो अग्गाणीयाहिवई वसंतो । अओ देवो पमाणं । तहा, देव! कोहदावानलविज्झवणपोक्खलावत्तो, माणगिरिवज्जासणी, मायाकुडंगिनिसिय-10 परसू, लोहद्दहगिम्हमायंडो, चउदसपुव्वी चउनाणोवगओ अजिणो वि जिणो इव वागरंतो, समागओ दमघोसो नाम सूरी; तत्थेव उजाणे समोसढो' ति । तओ तिवलिभासुरं भिउडिं काउं "फुरफुरायमाणाहरेण कोववसविणिजंतझंकारपुरस्सरं अच्छोडिया चूयमंजरी कुट्टिमतले । भणियं च - 'अरे हय ! अपत्त भगवंताणं पच्छा साहेसि आगमणं, वसन्तागमणं पढमतरं साहेसि । अवसर दिट्ठिमग्गाओ। एस चेव ते दंडो, जं वसंतनिवेयणम्मि पारिओसियं तं नत्थि' त्ति । भणियमुजाणपालएणं- 'तेणं चिय भगवओ। पउत्तिनिवेयणफलं मज्झ तहट्ठियं चेव । जओ वसंतपउत्ती सामिणा अवहडा, ता पारिओसिआ साहुपउत्ती चेव 'चिट्ठइ' त्ति । तओ हसिऊण राइणा दावियं सुवण्णलक्खं । गओ सबलवाहणो राया वंदणवडियाए । वंदिय दमघोससूरिं, उवविठ्ठो उचियदेसे । समाढत्ता देसणा । अवि यअनियत्तारंभाणं बंधो असुहो तओ उ संसारो । असुहो सो पुण नरए ते पुण सत्तेव पण्णत्ता ।। सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु॥ 20 __ तासु वि तिसु परमाहम्मियजणियं दुक्खं, अवरोप्परजणियं, खेतपच्चयं च । तितो य तिसु खेत्तपञ्चयं अवरोप्परजणियं च । एगमि य खेतपञ्चयमेवा । अच्छिनिमीलियमे नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पच्चमाणाणं ।। मिच्छसमोहणीए अइदीहे पेलवे य वेयणिए । एगिदिएसु जीवा सुहुमा सुहुमेसु वचंति ॥ तत्थ य पजते [ °सु अ० ] पज्जत्तेसु वि तहा अणंतेसु । पज्जत्तापज्जचय"पत्तेयसरीरिसु तहेव ॥ पत्तेयसरीराणं वाऊपज्जत-सुहुम-इयराणं । उस्सप्पिणी असंखा कायठिइ वणम्मि उ अणंता ॥ वियलिंदिएसु भमिउं कालं संखेजयं सुदुक्खत्तो । पंचिंदिएसु गच्छइ तत्थ वि पावं समजिणइ ।। तत्तो गच्छइ नरए तत्थ य पुव्वुत्तयाइं दुक्खाई। तत्तो वि हु नीहरिउ पुणो वि तिरिएसु नरएसु ॥ अस्सण्णी खलु पढमं दोच्चं च सिरीसिवा तइय पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढविं॥ छटिं च इत्थियाओं मच्छा मणुया य सत्चमि पुढविं । पुव्वुत्तमाउयं पुण सत्तसु वि कमेण नायचं ॥ मणुएसु वि उप्पण्णा जाएजाणारिएसु देसेसु । धम्मो त्ति अक्खराइं जत्थ न नजंति सुविणे वि ।।
1B वागरितो। 2 A काउं फुराय। 3A हर पत्त । 4 A परिसेसाओ। 5A बिइ त्ति। 6 B दवावियं। 7 A अयराणं। एतदन्तर्गतपाठस्थाने B आदर्श 'चउसु खित्तपच्चइयं अवरोप्परं जणियं च' एतादृशः पाठः समुपलभ्यते। 8 B संतत्तं। 9 B मोहणीयं अइदीहं पेलवं च वेयणियं। 10 B जीवा वयंति सुहमे सणं ते सु। 11 B पजत्तेयरबायर ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org