________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[३ गाथा कामज्झयाए गणियाए सद्धिं भोगाइं भुंजमाणा उज्जाणसिरिं पच्चणुभवामो'-अणुमयं दोण्हं पि । समाणत्ता कोडंबियपुरिसा - 'गच्छह सहसंबवणे उज्जाणे पोक्खरिणिपालितले एगं दारुमंडवं काउं संमजिओवलितं उल्लोयपुप्फहराभिरामं करेत्ता निवेएह' । अन्ने भणिया- 'असणाइयं उवक्खडेत्ता
तस्थेव साहरह' । 'तह' त्ति संपाडियं तेहिं । तओ दो वि जाणवरं आरूढा । गया कामज्झयाए गेहं । .5 अब्भुट्ठिया तीए । भणियमणाए – 'सागयं भदाणं, आसणपरिग्गहेणं अणुगेण्हह' । भणियमणेहिं - 'तुमए सह उज्जाणसिरिं पच्चणुभविस्सामो' । 'तह' ति मण्णियं तीए । समारूढा जाणं । गया तत्थ । पोक्खरिणीए जलकीडं करित्ता चोक्खा सूइभूया मंडवतलमुवगया तमाहारमाहारेति । भुत्ता गहियतंबोला किंचि वि कालं मिहो “कहाहिं अच्छिऊण कामज्झयाए सह भोगाइं भुंजंति । जाव विगालसमओ।
भणियं तेहिं-'उज्जाणं पेच्छामो' । पयट्टा दो वि वयंसगा । थेवभूमिभागं गया पिच्छंति “वच्छसाहाए 10 वणमऊरिं" भयभीयं । भणियं चंदणेण – 'भवियव्वमेत्थ कारणेणं, जं एसा अणिमिसाए दिट्ठीए अम्हे
अवलोएइ' । गया ते तं चेव पएसं । केकारवं करेमाणा उड्डीणा सा। तत्तो दिवाइं तत्थ निरूवेंतेहि दोन्नि मऊरिअंडगाई। गया ते दो वि अंडए गहाय सगिहेसु । मऊरी वि आगया गएसु तेसु तं पएसं । ते अंडए अपेच्छमाणी मुच्छिज्जइ, पडइ, तल्लुविल्लियं करेइ, करुणकरुणाई कूवइ । तओ तप्पच्चयं बद्धं विओयवेयणिज कम्मं तेहिं वणियदारगेहिं । दाणवसणिणो य ते । तप्पञ्चयं बद्धं मणु15 याउयं भोगफलं च कम्मं । कालेण मया दो वि नियआउक्खए । तत्थ चंदजीवो एस महसेणराया जाओ । चंदणों पुण मणयं मायाववहारी, बंधित्ता इत्थिगोयं कम्मं, उववन्ना तुमं पउमसिरि ति । पुव्वनेहाणुभावेण समुदाइयवेयणिज्जत्तणउ कम्मस्स जाओ तुम्ह संजोगो। तक्कमुदयाओ जाओ मेहरहकुमारेण सह विओगो । ततो सूरिवयणसवणाणंतरं ईहापोहं करेंताणं तयावरणिज्जाणं कम्माणं खओवसमेणं दोण्हं पि उववन्नं जाईसरणं । निवडियाइं भगवओ पाएसु । भणिउमाढत्ताई - 'अवितहमेयं भंते 20 जं तुब्भे वयह' ति । पुणो भणियं पउमसिरीए – 'किं "नं भंते ! मेहरहकुमारेण "सकम्मं कयं जेण
अप्पाउए जाए, उयाहु जं अम्हाणं विओयवेयणिजे कम्मे उदिण्णे तेण से मेहरहे अप्पाउए जाए?' ति। भणियं भगवया- 'भद्दे ! न परकीयं कम्मं अन्नस्स पहवइ । किं तु सयं कडाइं कम्माइं जीवा उवमुंजंति' । भणियं देवीए - 'किं नं भंते ! कम्मं तेण कयं जेण अप्पाउए जाए ? ति । ' भणियं भगवया- 'साविए ! एस पुत्वभवे मगहाविसए बंभाणगामे" नंदो नाम गाहावई अहेसि । 25 पयईए धम्मसद्धिओ दाणरूई । तओ णेण कारावियाई सत्तागाराइं; पयट्टावियाओ पवाओ । तेण
दाणफलेणं भोगहलं बद्धं कम्मं । अणेगएगिंदियाइ जीवविहेडणाओ" अप्पाउए जाए । तओ कालमासे मओ, उववन्नो तुम्ह पुत्तत्ताए । संपयं मणुयाण वासकोडी परमाउयं । तस्स य मेहरहकुमारस्स दसवासलक्खाइं आउयं जायं । तुम्हावच्चत्तणे पत्ते भवियव्वयानिओगेण सम्मत्तं पावियं' ति- एयं सोऊण
पडिबुद्धा बहवे पाणिणो । महसेणराया वि नागदत्तं रज्जेऽभिसिंचिय सह देवीए सामंतामच्चसत्थवाहाइ30 सहिओ निक्खंतो धम्मनंदणसूरिपायंतिए । पउमसिरी वि. अणेयसामंताइमहिलसहिया पव्वाविय
समप्पिया फग्गुसिरीए मयहरियाए । अहि जिऊणं एकारस अंगाई, परिवालिऊणं निरइयारं सामण्णं,
: 1 नास्ति 'उजाणे AT 2 B पुक्ख। 3 B°कीलं। 4 B सिट्ठकहाहिं। 5A तत्थ। 6 A वण मंजरिं। 7 A मंजरिअंडयाइं। 8 B आउयखए। 9 B चंदसेणो। 10A समुदाय। 11 A तं। 12 A से कम्मकए। 13 B विओगवेयणिजेणं से मेहरहे। 14 A बंभणिगामे। 15 B गाढावई। 16 A एगिंदियाए। 17 A°विहेडणयाए उ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org