________________
व्याख्या ]
जिनपूजाविषयक-नागदत्तकथानकम् । उम्मुक्कपुप्फतंबोलो एगसाडिएणं उत्तरासंगेणं । देवीओ सविसेसियाए सीसदुवारियाए' एगग्गमणा सवे पविट्ठा उग्गहं । तिपयक्खिणी काउं वंदिय उवविट्ठा सबे वि जहारिहं सुद्धभूमीतले । पत्थुया भगवया धम्मदेसणा तीयाणागयसंसयसंदोह निम्महणी । कहंतरं नाउं रन्ना भणियं - 'भयवं! एस नागदसकुमारो सव्वजण'इट्ठो सुभगो पियदंसणो सव्वगुणनिहाणं । ता इमिणा अन्नभवे किं कयं सुभं जेण इमा एरिसी माणुसिड्डीपत्ता ।। ___सओ भणियं भगवया- 'सुणसु, अस्थि कोंकणविसए सोप्पारयं नाम नयरं । तत्थ नागदत्तो नाम मालिओ परिवसइ । तस्स य पिइपज्जागओ आरामो । तत्थ पुप्फाणि गहाय गुंथइ विक्किणइ पट्टणवीहीए । एवं से कुटुंबनिबाहो भवइ । अन्नया जिणदाससावगकारियजिणभवणे" जिणबिंबपइट्ठामहोच्छवे" कीरते मिलिए पभूयलोगे समागओ नागदत्तो पहाणसयवत्तियाकुसुममालाभरिंयछज्जओ । एत्थंतरे वित्तं ण्हवणं जिणस्स । दिटुं जिणबिंबं तक्खणपइट्ठियं अईव आणंदकारयं नागदत्तेण । आणं- 10 दिओ चित्तेण । 'एस देवो' ति तुट्टो 'पूरमि सहत्थेण परमेसरं'ति जाओ परिणामो । लक्खिओ से भावो अइसयनाणिणा तप्पएसटिएण सीहरिणा जिणबिंबपइट्ठागएण । वाहरिओ गुरुणा- 'भद्द ! अच्चणीओ एस" भगवं संसारुच्छेयकारगो' । तओ अईव आणंदिओ नागदत्तो । पूइओ सहत्थेण भगवं भावसारं । परित्तीकओ संसारो संवेगाइसएण निबद्धं उत्तमभोगफलं सुहाणुबंधिकम्मं । अणुमोइयं पुणो पुणो गुरुणा । कया धम्मदेसणा। आविब्भूयं" से अवत्तसम्मइंसणं । गओ नियगेहे । पभायसमए पुप्फु-15 चयनिमित्तं संपत्तो नियमालए । अइगुविलसइवत्तियाछोडेसु पुप्फुच्चयं कुणंतो खद्धो सप्पेण । गओ" पंचत्तं । उववन्नो सोहम्मे पलिओवमाऊ देवो । आभोइओ पुवभवो । नायं जिणबिंबपूयाए फलमेयं ति । देवकिच्चं परिचज समागओ सोपारए अट्ठाहियामहोच्छवे" । पयडीभूओ देवो । साहिओ निययवुत्तंतो लोयस्स-अहो जिणपूयाए एरिसं महाफलं ति । दढधम्मा जिणबिंबपूयारया जाया पभूया पाणिणो । देवेण वि कया महिमा । अणुसासिओ गुरुणा । जायं विसुद्धं सम्मत्तं । तओ तित्थयरसमोसरणाइकरणेणं 20 जिणबिंबपूयणेण य निव्वत्तियं सुभतरं कम्मं । ततो देवलोगाओ आउक्खएणं एसो समुप्पण्णो तुम्ह पुत्तत्ताए । पुवब्भवब्भासाओ गब्भत्थस्स चेव जाया सुभा धम्ममई । एसो सो नागदत्तो जिणबिंबपूयाफलेण एरिसो सव्वजणहिययाणंदकारी संजाओ' ति । एवं भगवओ वयणं सोऊण ईहापोहं करेंतस्स जायं जाई. सरणं नागदत्तस्स । संजायपच्चओ भणिउमाढत्तो- 'अवितहमेयं सव्वं पच्चक्खीभूयं तुम्हाणुभावेणं' ति । एत्थंतरम्मि चिंतियं पउमसिरीए- 'अहो सच्चं वागरेइ भगवं, तं नूणं नत्थि जं न जाणइ । ता पुच्छामि 23 नियसंदेहं । कस्स कम्मविवागणं महेरहकुमारेण सह विओगं पावियम्हि । चिरजीविणो कीय वि पुण्णमंतीए" पुत्ता हवंति । किं पुण न मज्झ एवं' ति । पुट्ठो जहाचिंतियं धम्मनंदणसूरी ।
भणियं भगवया- 'सुणेहि साविए ! सुयविरहकारणंचंपाए नयरीए दो वणिया वयंसया चंद-चंदणाभिहाणा एगदिवसजाया सह वड्डिया अन्नोन्नाणुरचा निवसति । तत्थ य कामज्झया नाम गणिया का म स त्थ कुसला नवजोवणा अईव रूवसंपयाकलिया । परिवसइ । अन्नया चंद-चंदणाणं एगत्थ मिलियाणं मिहो कहासंलावे जाए - 'जन्नं सहस्संबवणे उज्जाणे
1A सेसदु। 2A 'मणो। 3A उवविट्ठो सव्वो। 4 A भूतले। 5A 'धम्म' नास्ति। 6B गयसंदेह । 7 B°जणस्स। 8 B निहणं । 9 'इमा' नास्ति BI 10A माणुसड्डी। 11 B°कारिए जिणाययणे। 12 B महूसवे। 13 'एस' नास्ति A। 14 A आविभूयं। 15 A°छिडेसु। 16 A मओ। 17 B महूसवे। 18 B पुन्नबंतीण ।
क०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org