________________
व्याख्या ]
जिनपूजाविषयक - सूरसेनाकथानकम् ।
३१
6
ओ अईव रससमागए पेच्छणए सहसा उच्छलिओ दुंदुहिसदो नगरीए पुव्वुत्तरदिसाभाए । दीसंलि उवरमाणा देवा । निसुम्मए जय जय सहो । नगरोवरि महया सद्देण उग्घोसेमाणा सुम्मंति देवा, जहा'भो भो लोया ! रुद्द एण' पाविद्वेण जोइजसा मारिया; अकयपावस्स सुद्धसहावस्स अंगरिसिणो दिन्नो आलो' त्ति | नगराओ य नइपूरो इव नीहरंतो दीसइ जणसंघाओ एगाभिमुहो सहसंबवणे उज्जाणे वच्चं तो । लओ' तं दहूण 'किमेयं किमेयं ?' ति जायकोउगेण भणिओ नंदणनामो नियपुरिसो कुमारेण - ' किमेयं कत्थ वा एस जणो 'जाइ ? - त्ति सम्मं निच्छिऊण मागच्छसु' । 'जमाणवेसि' त्ति भणिऊण निग्गओ नंदणो । पेच्छइ नीहरंतं जणं, न देइ को वि से उत्तरं रहसवसपज्जाउलो । तओ अवरोवरजणं पुच्छंतो' तत्तो पडिउत्तर मलहंतो गओ नगरीमज्झे । तत्थ य रायमग्गे आवणासीणो एगो दिट्ठो वुडवाणियगो । पणापुव्वयं पुट्ठो नंदणेण - 'माम ! कहिं एस लोगो जाइ ?' । भणियं वाणियगेण - 'उवविससु' । दावियमासणं, उवविट्टो नंदणो । भणियं वाणियगेण -
Jain Education International
-
'सुद्धसहावाण वि पावकारिणो देंति 'छोभगमणिङ्कं । तं चिय कल्लाणनिबंधणं तु सरले जणे होइ ॥
―
30
" वच्छा एत्थेव नयरीए अस्थि कोसियञ्जो उवज्झाओ चट्टे पाढेइ । तस्स य दुवे धम्मचट्टा - अंगरिसी, रुद्दओ" य । अंगरिसी पयईए धम्मसद्धिगो", सरलसहावो, पियंवओ, सच्चपइण्णो, अकोहणो, दयालू यt । रुद्दओ उण " मुसावाई, अदत्तहारी, परअब्भक्खाणरओ, निग्विणो य । पादत्थिणो दोणि वि" वृत्ताणत्तयाइ" विणयं कुणंति" उवज्झायस्स । अन्नदिवसे विगाले" आणता 15 को सियज्जेण - 'पभाए अणज्झाओ, ता अडवीए" कट्ठभारयं एगं एगं दो वि इंधणट्ठा आणेज्जाहे" । डिस्सुयं दोहिं वि । पभाए" गओ अंगरिसी अडवीए दारुयनिमित्तं । रुद्दओ पुण" जूयकरपेक्खणयाइसु" कोउगेण इओ तओ" हिंडतो ठितो," जाव मज्झव्हे सुमरिओ उवज्झायाएसो । पहाविओ अडविहुत्तो । उवज्झाओ रूसिस्सइ - त्ति चिंतंतो दिट्ठो तेण अंगरिसी महल्लकट्ठभारएणं गहिएणं आगच्छंतो | सुट्टुयरं भीओ । इओ य" जोइजसा नाम" थेरी एत्थेव " नयरीए वत्थवा, पर- 20 घरे कम्मं काउं निहइ । तीसे य डहरगो पंथगो नाम दारगो । लोयसंतिए वच्छरुए" रक्खइ । गावीओ बाहिं दुज्झंति त्ति पण्णियमुग्गाहिऊण जोइजसा पंथगस्स भुंजावणट्ठा" अडवीए गया । भुंजाविऊण पंथयं दारुयाणि " गहाय ( उंछवित्तीए बंधिय भारयं गहाय * ) तेण मग्गेण आगच्छंती दिट्ठा रुद्दएण | विजणं च वट्टइ । तओ तेण निग्घिणेण गलयं मोडिऊण मारिया जोइजसा, पक्खित्ता मग्गासन्नझिरिंडे । कट्ठभारयं तीए संतियं गहाय, सिग्घयरं पहाविओ मग्गंतरेण । पत्तो उवज्झायसमीवे । कट्टभारयं मोत्तण सीसं धुणंतो हत्थे मलंतो भणइ - 'उवज्झाय ! तेण तव दुट्ठसीसेण इंधणनिमित्तं मारिया वराई जोइजसा । पक्खित्ता झिरिंडे । हा! हा ! अहो अकज्जं कयं पाविद्वेण' । एयावसरे समागतो अंगरिसी । मुक्को कट्ठभारओ । तओ अनिरूविऊण गुणदोषं, किमेत्थ सच्चं मुसं वा, का वा एयस्स पई रुहगस्स वा केरिसित्ति अचिंतिऊण" संजायकोवेण भाणिओ" उवज्झाएण - 'अरे रे पाविट्ठ ! 1 A भद्दएण । 2 A जाइसा । 3B नइव । 4 B 'तओ' नास्ति । 5 B गच्छइ । 6 B रहस्सपज्जा - उलो । 7 B पुच्छंतो उत्तर° । 8 B नास्ति पदमेतत् । 9 B छोहग° । 10 B वित्थएच्छे कोसियजो' । 11 B नास्ति । 12 A °सद्धिणो । 13A नास्ति 'य' । 14 'उण' नास्ति B 15 B दुरन्निवि । 16 B णत्तयं । 17 B कुव्वंति । 18B वियाले । 19 B अडवीउ । 20B आणिजह | 22 B उण 23B जूयफपिक्खणगाइसु । 24 नास्ति B 'तओ' । 25 B ठिओ । 'नाम' । 27 B इत्थेव । 28 A लोस्स । 29 A वच्छए । 30 B भुंजावत्थं । * कोष्ठकगतः पाठो नोपलभ्यते B आदर्शे । 32 'च' नास्ति B
25
21 B पहाए । 26 A नास्ति 'य' 31 B दारुवाणि । 34B गओ ।
33 B मुत्तूण |
35 B
कहूं वा ।
36 B चिंतिऊण ।
37B भणियं ।
For Private & Personal Use Only
10
www.jainelibrary.org