________________
5
३२
श्रीजिनेश्वरसूरिकृत - कथाकोशप्रकरणे
[ ४ गाया
थी वज्झापरिगय तुमे जोइजसा मारिया, तीए संतियं कट्टभारयं गहाय आगओसि !" । सो' वराओ भणइ - 'अभासा अभास चि ! नाहं एयं वइयरं जाणामि' । तओ रुदएणं भणियं - 'अरे पाव ! मम वारेंतस तु एयं कयं; तुमे अहं वारिओ - मा उवज्झायस्स कहेज्जासि' । तहावि एवंविहं कज्जं अभणतो
अच्छामि । ता पाव पच्चक्खावलावी तुमं' । भणिओ अंगिरिसी उवज्झाएण - ' अवसर * दिट्ठिमगाओ, मा पुणो दिट्ठिपहमा गच्छेज्जासि' । ' हा किमेयं अकयं पावमागयं' ति रुयमाणो निम्गओ अंगरिसी उवज्झायगेहाओ । तओ जत्थ जत्थ हट्टमम्गाइसु गच्छइ, तत्थ तत्थ ते' उवज्झायसीसा रुद्द - यसमेया- 'एसो एवंविहकारि चि - भणति । तओ लोएण धिक्कारिज्जंतो निग्गओ नयरीओ । गओ उज्जाणे उवविट्ठो जक्खाययणे । चिंतिउमादत्तो -
दिवम्मि विहडियम्मि अदिट्ठ-असुयाण भायणं जाओ । परभवकय कम्मेहिं व रुद्दओ भाणिओ एवं ॥ 10 कस्स 'वि अब्भक्खाणं दिन्नं रे जीव ! आसि कइयावि । ता तस्स फलं संपइ अणुहवसु अरागदोसिल्लो ॥
एमाइसुहज्झवसायस्स जायं जाईसरणं । सुमरियं पुवभवकयं सामण्णं सुरलोगगमणं च । सुमरियं पुव्वाहीयं सुयं । विरत्तेण कओ पंचमुट्टिओ लोओ । उवणीयं देवयाए लिंगं । सुहज्झवसायस्स सुक्कज्झाणं, खवगसेढिकमेण उप्पण्णं केवलं नाणं । अथ पभायसमए समागया केवलिमहिमाए देवा । तेहिं य सव्वनयरीजणस्स सिट्ठी एस पुव्वुत्तो' तव्वइयरो | धिक्कारिओ लोएण उवज्झाएण य रुद्दओ । ” केवलिवंदणत्थं कोऊहलेण य " एस लोगो वच्चइ त्ति - एवं वुडवाणियगसिहं सोऊणं" आगओ नंदणो निहिसारसमीवे । कहिओ सबो वृत्तंतो । तओ" संजायहरिसो चलिओ निहिसारो केवलिवंदणत्थं सह कणगावलीए, सेसपरियणेण य । पत्तो उज्जाणं । जहाविहीए वंदिऊण केवलिं उवविट्ठा सव्वे वि । जहारिहं भगवया वि पत्थुया धम्मदेसणा । पडिबुद्धा पाणिणो । अवसरं नाऊण पुट्ठो अंगरिसिकेवली निहिसारेण - 'भगवं ! को हं जम्मंतरे अहेसि, किं वा मए कयं जेणेरिसा मणुस्सिड्डी पत्ता को वा एयाए 20 कणगावलीए सह संबंधो आसि, जेण अउव्वो को वि पीइविसेसो जाओ पढमदंसणे वि?' ति । भणियं केवलिणा – 'निसुणेसु ' -
25
इहेव भारहे वासे साकेयं नाम नयरं । तत्थ बलो नाम राया, रई से देवी । तीसे घूया सूरसेणा नाम । रूवेण जोव्वणेण य उक्किट्ठा । सा दिण्णा कंचीए नयरीए सूरप्पहस्स रन्नो "धणसिरीए देवीए पुत्तस्स तोसलिकुमारस्स निययभाइणिज्जस्स । परिणीया सा तेण । नीया कंचीए । कालेण मओ सूरप्पहो । जाओ तोसली राया । सूरसेणा से अग्गमहिसी । अवरोप्परं पीई । एवं वच्चंति वासराई रज्जसुहमणुहवंताणं । अण्णया समागओ समरकेसरी नाम सूरी बहुसीसपरिवारो । निग्गओ राया वंदणवडियाए । कया देसणा । जाओ सम्मत्तपरिणामो तोसलिराइणो सूरसेणाए य । तत्थ य तित्थमाहप्पे वन्निज्जंते पुच्छियं रन्ना - 'भगवं ! तित्थाणं किं तित्थं पहाणं ?' । भणियं सूरिणा -
पढमं चिय पुंडरीओ, सिद्धो सत्तुंजयम्मि सेलम्मि । जायवकुमारकोडी सिज्झिस्संति अगाओ ॥ मोक्खं गया तम्मी " द्रविडनरिंदाण पंचकोडीओ । ता तं पहाणतित्थं भावविसुद्धीए हेउ ति ॥
30
तमि जिणाण पडिमा पूएइ विसुद्धभावओ जो उ । सो पावइ निव्वाणं भवम्मि तइयम्मि अविगप्पं ॥
3 B कहिज्जासि । 4 B अवसरहि । 5 B तत्थ भदत्त । 6 'कय" नास्ति B | 7 B करंस इ । 8 B अज । 9 B वृत्तंतो
1 'सो' नास्ति B 2 B एवंविहं ।
11 'सोऊणं' नास्ति B ।
12 'तओ' नास्ति A । 13 A 'धम्म' नास्ति ।
14 B बलसिरी ।
Jain Education International
10 B एय एस | 15 A द्रविर°
।
For Private & Personal Use Only
www.jainelibrary.org