Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 11
________________ अर्थप्रकाशसमेतायाधिष्ठानमावेन तेषामोपाधिकत्वादात्मौपम्येनोक्तत्वाव्यतिरेकवृत्त्या तद्रूपाण्येवेति । ततो गुणदृष्ट्या पुनरामासमानेषु भूतेष्वात्मानमन्वयज्ञा. नेन तानि सर्वाण्यात्मरूपाण्येवेत्यनुपश्यति । कथं तदन्वयज्ञानम् । यनिर्विकल्पं ज्ञप्तिरूपं तद्ब्रह्मैव स्वगतभेदरूपत्वाद्यथा पयोवर्णो रत्न. ज्योतिस्तदपृथक्सिद्धत्वेन तदेव तथोच्यते, 'प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म' इति। यदा तदेव गुणसंबन्धात्मपञ्चाकारेण भवति तदाऽन्वयावी. वेदं विश्वमिदं वरिष्ठम् । यद्वा सर्वमेतदनिर्वचनीयत्वाद्विवर्तरूपं सोऽधि. ठानान्वयेन तत्सत्तया मासमानोऽपृथक्रूपोऽतस्तेन सह तदेवकं सत्यम्, इत्यन्वयज्ञानेन सर्वभूतेषु चाऽऽत्मानं तानि सर्वाण्यात्मरूपाण्येवेत्यनुप. श्यति ततो न विचिकित्सति । ननु यत्र व्यतिरेकस्तत्र नान्वयः संभ. वेत्तयोः परस्परविरोधादेवं सति कथमेकस्यैव वस्तुनोऽन्वयो व्यतिरेक. श्चोपपाद्यते । सत्यमत एवेदमनुपमेयत्वेनोच्यते नास्यापृथसिद्धस्य पृथक्त्वेन निरासः संभवति चेत्तथा वाच्यस्तदा निरस्तस्यापुनःस्फुरणमेव स्यात् । समाधिस्थस्य स्थूलं निरस्तं स्विदनिरस्तमनिरस्तमिति तु न वाच्यं निरस्तमेव स निरासश्चेत्तथा वाच्यस्तदा तस्य शवत्वं प्राप्नु. यान्न पुनरवलम्बो व्यवहारश्च तेन । तथा लिङ्गमपि न वक्तुं शक्यं चेत्तथा निरस्तं तदा कथं तेन ब्रह्मात्मानुभवकथनं समाधेश्च शब्दस्पर्शानुभवेन विक्षेपः संभवेत् । तथा कारणस्यापि निरासो वाच्यः कथं कारणनिरासे कार्यस्यावस्थानम् । चेन्महाकारणं तथा पृथक्त्वेन निरस्तं तदा को ज्ञानस्याऽऽश्रयः कथमन्यथा ज्ञानवृत्तिः सर्वकार्याभाव एवं स्यात् । तस्मान्न देहचतुष्टयं निरस्तं तेन कुतोऽवस्थादीनामपि निरासः । विना तु निरासं न ब्रह्मात्मापरोक्षसाक्षात्कारः संभवेत्सोऽप्यनुभूयते पुनः स्फुरणं चातो न निरासवन्निरासो भिन्न एवास्ति । कथं, सजातीयस्यानुक्रमणं स्वगते तेन विजातीयस्यामानमेव स्वगतस्याधिष्ठानाकारत्वं तेन न सदसदन्थिरूपस्य पुरुषत्वस्य मङ्गः प्रकृत्यवलम्बमुक्तत्वेन शुद्धेनाऽऽत्मना सन्मात्र एकजातीयत्वात्तन्मयत्वेनावस्थितिः स एव समाधिरित्युच्यते । पुनस्तदवलम्बयोगाग्निद्वितः प्रबुद्ध इव बहिर्मुखत्वेन देहायवलम्ब करोति तदा यथा पूर्व सर्वप्रपञ्चमानं संभवति तथाऽन्वयेन सर्वभूतेषु चाऽऽत्मानमुक्तप्रकारेणानुपश्येत् ॥ ६ ॥ इत्यन्वयव्यतिरेकज्ञानयोगेन पुनः कथं स योगी तदाह

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102