Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
कठोपनिषत् । येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २० ॥ येयं मनुध्ये प्रेते विचिकित्सा संशयोऽस्ति । किंविधा सा। अयं मृतोऽस्तीत्येक आहुर्बुवन्ति नायमस्तीत्येक आहुः। इत्येवंरूपाविचिकिसाऽस्ति । कथं सा । एके लौकिका जना अयमात्मा मृतो देहं त्यक्त्वा गत इत्याहुः । अन्ये विद्वांसोऽस्तीत्याहुः स न जायते म्रियते वा कदाचिन्नायं मूत्वा मविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे' इति । तदपि सप्रमाणमेव नान्यथेदमपि च यज्जन्ममरणे प्रत्यक्षत्वेनानुभूयेते तेन गमनागमने अपि। तस्माज्जीवरूपं कथमस्ति गच्छति वा न वा । एतदुक्तविचिकित्सानिरसनं त्वयाऽनुशिष्टोऽहं विद्यां जानीयाम् । एष मयैवं प्रार्यमानो वरा. णां मध्ये तृतीयो वरः । तं मे ब्रूहि ॥ २०॥ इति प्रार्थनं श्रुत्वा मृत्युरुवाच
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व
मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥ अत्रास्मिन्विषये त्वत्पृष्टे पुरा पूर्वस्मिन्काले देवैरपि विचिकित्सितं संशयितम् । तद्विज्ञानार्थं महान्यत्नः कृतस्तथाऽपि तेषां न हि सुविज्ञेयं सुविज्ञातुं शक्यमासीत् । आत्मा देहं त्यक्त्वा गच्छतीति चेत्तदा तस्य देहपरिमितत्वं वाच्यं स्विदणुत्वम् । चेदणुस्तस्य शरीरैकदेशाव. स्थायित्वेनेतरशरीरगतसुखदुःखज्ञानं न स्यात् । तेन देहपरिमितश्चेदुत्पत्तिकाल एव शरीरस्य पूर्णत्वेन भाव्यं बालशरीरे तत्पमितत्वेनाग्रे वर्धमानं शरीरं निर्जीवं स्यात् । तदैकस्य नानायोनिसंक्रमणं न स्यात् । गजो गज एव पिपीलिका पिपीलिकैवेति जातं नु । अथ व्यापकश्चेत्तदैकस्य नानाशरीरान्तर्गतत्वेन तत्संबन्धि सुखदुःखज्ञानं संभवेत् । एवं तुन दृश्यते तदा न व्यापकोऽपि । तस्मात्कथं स इत्येतन्न सुविज्ञेयम् । अत एष धर्मोऽयं कथमस्तीति ज्ञानमार्गोऽणुः सूक्ष्मो दुर्बोधत्वात् । अत एवोच्यते ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इति । तस्मानचिकेतोऽस्माद्वरादन्यं वरं वृणीष्व । मा मोपरोसी मामुपरो

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102