Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेताजानथाऽऽत्मानमन्या वाचो विमुञ्चथ' इति। ननु तदा शास्त्राध्ययनाद्यः सदेव किम् । अनेकजन्मकृतनिष्कामकर्मोपासनाभ्यां विशुद्धसत्वो विवेकवांस्तं प्रत्यास्थामात्रजनकमेव तन्न साक्षात्कारस्य । अशुद्धसत्वमविवेकिनं प्रति तु रजस्तमोगुणोद्भवेनान्यथाबुद्धिजनकत्वेनानापायेव तत् । ननु तदा 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः , आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेने. दर सर्व विदितं भवति' इति किमुच्यते । सत्यं, तदधिकारिणं प्रति सदाचार्येभ्यः परविद्याविषयम् । अत एवोच्यते ' तद्विज्ञानार्थं स. गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति । अत्राप्यग्रे तदेव मुख्य साधनमुच्यते । यमेवान्तेवासिनं सद्भावेनोक्तेन विधिना शरणागतमधिकारिणमेषोऽभिहित आत्मा वृणुतेऽङ्गी करोति तेनैव लभ्यः । ननु पूर्वाभिहित आत्मा तु 'न जायते म्रियते वा विपश्चित् '. इत्यादिवाक्यैरुपपादितस्तस्य कथं वरणं संभवेत् । सत्यं, तथा न केवलस्य शुद्धस्य विश्वसर्जनं संभवति । उच्यते च 'आत्मा वा इदमेक एवाय आसीन्नान्यत्किंचन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाल्लोकानसृजत ' इत्यादिना । तदा कथं तद्विज्ञेयं न केवलात्तस्मादेवोत्पत्तिः स्वगतचित्मकृत्यवलम्बनेन यदीशरूपं तस्यैव तत्कार्यं विज्ञेयम् । एवमवापिस एव परमात्माऽनेकजन्मकृतनिष्कर्मोपासनायोगेनाऽऽराधितोगरुरूपेणाऽऽविर्भूय यमेव वृणुतेऽङ्गी करोति परविद्यापदानेन तेनैव लभ्यः । कथं, तस्य सतोऽन्तेवासिन आचार्येण सता प्रसद्य वृतस्यैष प्राग्वरर्णाल्लोके लोकवद्वर्तमान आत्मावरणानन्तरं तत्प्रसादतः स्वामात्मीयां तनूं तन्यते तनूः शरीरं तां तनूं शरीरं सच्चिदानन्दमयं पूर्ण पूर्व मेव यथावदेवावस्थितं वृणुते तदेवाहमिति मन्यते ॥ २३ ॥ किंच
नाविरतो दुश्चरितो नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि विज्ञानेनेममामुयात् ॥२४॥ · अविरतो विषयेभ्यो विरामं दुःखदर्शनाद्वा विवेकाद्वा वैराग्यमप्राप्तस्तेन दुचरितो दुष्टं निषिद्धं चरितमाचरणं यस्य सोऽनधिकारीममुक्त विधमात्मानं नाऽऽनुयात्प्राप्तुं शक्नुयात् । तथाऽशान्तः क्रोधी परोपदेशा- . सहनशीलो नेममाप्नुयात् । असमाहितोऽनिन्द्रियनिग्रहत्वान्नेममाप्नुयात् ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102