Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
१०२
अर्थप्रकाशसमेताविश्वग्विधूच्यो विश्वतो वर्तमाना नाड्य उत्क्रमणे स्वाभाविके विषये मवन्ति ॥ १७ ॥ उक्तार्थमुपसंहरन्नाह--
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । त५ स्वाच्छरीरात्प्रवृहेन्मुआदिवेषीकां धैर्यण तं विद्याच्छुक्रम
मृतम् ॥ १७ ॥ अङ्गुष्ठमात्रोऽङ्गुष्ठप्रमाणः पुरुषोऽन्तरात्माऽन्तर्भव आत्मा सदा सर्व. स्मिन्काले जनानां लोकानां हृदये संनिविष्टोऽस्ति । तमङ्गुष्ठमात्रं पुरुषमन्तरात्मानं स्वात्स्वीयाच्छरीराद्धैर्येण विवेकवैराग्यकर्मोपासनाबलेन प्रवृहेत्मोद्यच्छेल्लब्धाचार्योपदिष्टव्यतिरेकवृत्त्या. प्रोत्पाटयेच्चतुर्विधाविद्या. सङ्गप्रमुक्तं कुर्यात् । तत्र दृष्टान्तमाह-मुजादिषीकामिव । इषीका मुञ्जशलाका मुझे वर्तमाना तदाधारेणैव वर्तमानाऽपि काण्डभेदेन भिन्नवास्ति तथाऽपि तामिषीका परिपाकावस्थायां यथा धैर्येण मुञात्परिवृहेत्तथाऽऽत्मा देहे वर्तमानोऽपि साक्षित्वेन सर्वदा विलक्षण एवास्ति तमात्मानं धैर्येण प्रवृहेत् । तं प्रवृढमात्मानं शुक्र शुद्धं पूर्णचैतन्यममृतं ब्रह्म विद्याज्जानीयात् । स पूर्वमपि शुक्रममृतमेवाऽऽसीन्मध्ये. किंचि. दुपाधियोगेनान्यथात्वं तदपगमे शुक्रममृतमेपास्ति ।। १७॥ .. इति मृत्युशासनमुक्त्वा कठः स्वयमाह
मृत्युप्रोक्तं नाचिकेतोऽथ लब्ध्वा । ' विद्यामेतां योगविपि च कृत्स्नम् । ' ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु
रन्योऽप्येवं यो विदध्यात्तमेवम् ॥ १८ ॥ अथ तदनन्तरं स नाचिकेतो नचिकेता एव नाचिकेतो मृत्युप्रोक्तं मृत्युना प्रोक्तमेतां विद्यां योगविधिं च समाधिविधिमभ्यासविधिं च कृत्स्नं समयं लब्ध्वा प्राप्य । कश्चिदनधिकारी प्रोक्तं श्रुत्वाऽपि न लभते नायं तथा पूर्णाधिकारी तल्लब्ध्वा तदुक्तप्रकारेण योगं विधाय ब्रह्म पूर्ण सदा तन्निष्ठतया प्राप्तो विरजो विगतं रजो रजोगुणकार्य यस्य स विरजो

Page Navigation
1 ... 99 100 101 102