Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 102
________________ 106 कठोपनिषत् / विरजा विमृत्युविगतमृत्युरमृतस्वरूपत्वादमद्भूतः / अन्योऽपि नचिके. तस इतरोऽप्येवमुक्तप्रकारेण विरजस्को विमृत्युभवेत् / कः यः पुमानधिकारी सद्गुरुप्रसादं लब्ध्वा तं कृत्स्नं योगविधिमेवमुक्तप्रकारेण विदध्याकुर्यात्सोऽपि दशां संसाध्यैवं विरजस्को विमृत्युभवेत् / विद्यादिति पाठान्तरम् / यो यस्मै शिष्यायेतं योगविधिमेवमुक्तप्रकारेण गुरुर्विदद्या. द्विशेषेण स यथा विजानीयात्तथा दद्याव्यात् / तद्वचनमेव दानम् / सोऽप्येवं भवेत् / ॐ तत्सदिति श्रीमदादिगुरुदत्तात्रेयदिगम्बरानुचरविरचिते ज्ञानकाण्डे कठवल्युपनिषदर्थप्रकाशे षष्ठी वल्ली // 6 // समाप्ता कठोपनिषत् /

Loading...

Page Navigation
1 ... 100 101 102