Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
अर्थप्रकाशसमेतारूपेण नित्यत्वेनावस्थितत्वात् । तथा चेतनानां चेतनः । यत्सत्तयेश्वरस्येश्वरत्वं चिन्मयत्वं जीवानां च जीवत्वं स्वव्यापारक्षमत्वं च यत्पज्ञानेन चक्षु रूपं पश्यति श्रोत्रं शब्दं शृणोति तथाऽन्यान्यपि सर्वाणि करणानि स्वे स्वे व्यापारे प्रवर्तन्ते । य एको मायोपाधियोगादीशत्वं प्राप्य बहूनां सर्वेषां कामान्प्रार्थितानिहामुत्र च स्थितान्विदधाति निर्मिमीते । तमात्मानमुपाधिनिरासेन ये धीरा विवेकिनोऽनुपश्यन्ति गुहायामात्मत्वेन तेषां शान्तिस्तन्मयत्वेनावस्थानरूपा शाश्वती नित्याऽपुनरावृत्तिरूपा नेतरेषामज्ञानिनाम् । बन्धस्त्वविद्याकृतस्तन्निरासामावे कुतः शान्तिरन्येषाम् ॥ १४ ॥ कथं तेषामविवेकिनां भावस्तदाह
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
कथं नु तद्विजानीयां किमु भाति न भाति वा ॥ १५॥ इतरेऽविवेकिनो जना इति मन्यन्ते किं, तदेतद्ब्रह्मानिर्देश्य निर्देष्टुभशक्यं परममुत्कृष्टतमं सर्वातीतत्वात्सुखं सुखरूपमिति बुवन्ति विवेकिनः। अहं तु कथं नु तद्विजानीयां संसारिणामस्माकं कथं नु तज्ज्ञातुं शक्यं स्यात् । यद्यपि ज्ञातुं प्रवृत्तास्तथाऽपि तद्ब्रह्मास्माकं किं भाति मायादपरोक्षत्वेन न माति वा । इत्येवं मन्यन्ते संशयपरा एव । नैवं मन्येत तदनुभवोऽपरोक्षत्वेनास्त्येव ॥ १५॥ स विवेकिभिरनुभूत आत्मा किंविध इत्यत्राऽऽह
न तत्र सूर्यो भाति न चन्दतारकम् ।
नेमा विद्युतो भान्ति कुतोऽयमग्निः ॥ १६॥ न तत्र स्वरूपे पूर्णे सूर्यो भाति न चन्द्रतारकं चन्द्रश्च तारकाच चन्द्रतारकं भाति नेमा विद्युतो भान्ति । कुतोऽयमग्निः पार्थिवो भायासोऽपि न भाति न तत्र नानाऽस्ति किंचन तत्सर्वत्रैकरूपमेवास्ति॥१६॥ तहि सर्व कुत्रास्तीत्यत्राऽऽह
तमेव भान्तमनुभाति सर्व तस्य
भासा सर्वमिदं विभाति ॥ १७ ॥ तमेव पूर्णमात्मानं भान्तं माति मांस्तमनु तेनैव माताऽन्वितं तत्सर्व माति । तत्रैव सर्वमस्ति तदृष्ट्या नैव भाति सर्वस्य विवर्तरूपत्वात् ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102