Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
४८
अर्थप्रकाशसमेतानक्ति धीरः। श्रेयो हि धीरोऽभि प्रेयसो गीते
प्रेयो मन्दो योगक्षेमावृणीते ॥ २ ॥ एतदुक्तं श्रेयः प्रेयश्च मनुष्यं सांसारिकं सिनीतः। अतो धीरो धत्ते चित्तं विवेकयोगेन धीरस्तो श्रेय मेयो बन्धौ संपरीत्य संपरीक्ष्य विकिनक्ति पृथग्विभाजयति कथं कर्म तद्विविधभेकं नियतं नित्यं नैमित्तिकं चान्यत्काम्यम् । तत्र काम्यं स्वर्गसंसारप्रदत्वेन बन्धस्याऽऽपादकमेवातस्त्याज्यं श्रूयते च तथा 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः' इति । नियतेऽपि या फलश्रुतिः श्रूयते सा प्ररोचनार्थव । अतः सा फलवासना त्याज्यैव मोक्षप्रतिबन्धकत्वात् । न कर्मात एवोच्यते 'स्वकर्मणा तमभ्यर्य सिद्धिं विन्दति मानवः । कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इति । स्त्रीपुत्रवित्तादिरूपं प्रेयस्तु सांसारिकमेवास्ति । एवं विविच्य धीरः प्रेयसः प्रेयः परित्यज्य श्रेयो हि श्रेय एव मोक्षोपयुक्तं कर्माभिवृणीते । मन्दोऽल्पबुद्धिर्विषयासक्तो योगक्षेमाद्योगक्षेममपेक्ष्य प्रेयो वृणीते स तेन सितो भवति ॥२॥ अथ त्वं कथम्
स त्वं प्रियाप्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृकां वित्तमयीम
वाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥ हे नचिकेतः स एवं श्रेयः प्रेयसो विविक्तवांस्त्वं प्रियाप्रियरूपान्मन्दस्य प्रियरूपान्धीरस्यापि प्रियरूपान्कामान्काम्यन्त इति कामा विष. यास्तानभिध्यायन्नभिचिन्तयन्नत्यसाक्षीरतिसृष्टवानतिमुक्तवान् । तदे. वाऽऽह नैतां पुरोवर्तमानां सृकां सिद्धिरूपां वित्तमयीमनेकवित्तप्रचुरामबाप्तो वृतवांस्त्वम् । यस्यां सङ्कायां सुकृतातिशयलब्धायां बहवो मनुष्या मज्जन्ति निममा भवन्ति । त्वं तु प्राप्तायामपि निरपेक्षः ॥ ४ ॥
दूरमेते विपरीते विषूची विद्यया चाविद्येति ज्ञाता । विद्यामभीप्सिनं नाचिकेतसं मन्ये
न त्या कामा बहवो लोलुपन्तः ॥ ४ ॥ एते श्रेयःप्रेयसी अनुकूलत्वेनाऽऽमासमाने अपि विपरीते प्रतिकूले एक

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102