Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 49
________________ ५० अर्थप्रकाशसमेताभ्रमन्ति कथम् , यथाऽन्धेनैव नीयमाना गन्तव्यं प्राप्यमाणा अन्धाः परियन्ति तेन वृथा भ्रमणेनाऽऽत्मविनाशमेवापियन्ति । तथा स्वयमविवे. किनो यज्ज्ञानेन कृतकृत्यत्वं मन्यमानास्तज्ज्ञानमप्यन्यथाज्ञानमेवाब्रह्मविद्भिः कृतत्वादतो न तेषां संसारभ्रमणनिवृत्तिः ॥ ५॥ किमेषां बुद्धिस्तेषां तदाह न सांपरायः परियन्ति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति परेति मोचि पुनः पुनर्वशमापद्यते मे ॥६॥ बालं बालबुद्धिवादत एव प्रमाद्यन्तं प्रमाद्यति प्रमादमसावधानता प्राप्नोति प्रमाद्यंस्तं वित्तमोहेन वित्ते यो मोहस्तेन मढं प्रति न सांपरायो भाति । इदं शरीरं प्रारब्धकर्मभोगार्थमवलम्बितं तेन तत्प्रवाहे पतितमस्थाय्यग्रे मृत्युरागत इति न विजानाति तनयं त्यक्त्वाऽहंममत्वयोगेन न(?)परिग्रहेऽत्यासक्तो नानाविषयभोगे रतः काम्यनिषिद्धकर्माचरणशीलः । यद्वा मृत्युभयं मद्यं चान्यायाचरणशीलस्याहं दण्डकोऽस्मीति न भाति । तेन यथेच्छाचरणशीलः । विवेकिनं प्रति भात्येवातः स तथा ज्ञात्वा न सज्जते। तस्य मूढस्य प्रेत्य गतस्य पुनरयं मानुषो लोको नास्ति तत्प्रापककर्माभावाद्धीनतर एवास्ति यथाकर्म । उक्तं चान्यत्र 'हीनतरं वा विशन्ति' इति । यस्मादयं लोको नास्ति तस्मात्परः परो लोकोऽस्तीति मोचि मा वाचि न वक्तव्यम् । स पुनः पुनः प्रतिमरणान्ते मे मम वशमापद्यते प्राप्नोति । तदसत्कर्मफलभोगाय । त्वं त्वविद्याया बाह्यस्तद्विज्ञानाधिकार्यतस्तं प्रार्थितं वरं तृतीयं बवीमीति मन्दनिन्दा ॥६॥ येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीत्येक इत्यत्र स आत्मा किंविधोऽस्ति तच्छृण्वित्याह श्रवणायापि बहुभिर्यो न लायः शृण्वन्तोऽपि वहवो यं न विद्युः । आश्चर्यों वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥ यः पूर्वोक्त आत्माऽयमस्तीत्येके नायमस्तीति चैक आहुः स बहुभि.

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102