Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
... कठोपनिषत् । बहुप्रकारेणोक्तः शिष्येणापि बहुधा. बहुविधेन नित्यं रहसि विचिन्त्यमानस्तच्छ्रवणानुरूपमनननिदिध्यासयोगेनापि न सुविज्ञेयः शोभनप्रकारेणापरोक्षत्वेन विज्ञातुं शक्यः । तस्यापरोक्षत्वेन विज्ञानं चतुर्विधाविद्यानिरासेनैव सा गुरोरेवानिरस्ता तदा कुतः शिष्यस्य तन्निरासस्तदमावे कुतोऽक्षरज्ञानमतस्तेषां स उपदेशव्यवहारो व्यर्थ एव । अनन्यप्रोक्त नान्यः प्रोक्तेऽविद्यानिरासे नापरोक्षतयाऽऽत्मन्यात्मत्वेन तत्त्वविद सर्वज्ञं श्रीसद्गुरुं विना ज्ञातुमशक्येऽत्राऽऽत्मनि संसारिणां गतिर्याथार्यनोपदेष्टुं प्रवक्तुमपि च नास्ति । किम् , एषोऽणीयान्यतिसूक्ष्मः । 'न चक्षुषा गृह्यते यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह गुणकार्यत्वात् । तथा यो बुद्धेः परोऽतस्तयाऽप्यग्राह्यो रजःप्रधानत्वात् । यं प्रज्ञानं न वेद ज्ञातृभावेनातोऽणीयान्हि । अणीयस्त्वेन मौतिकाणुकल्पः स्यादत उच्यते । यदणु भौतिकं तत्प्रमाणाद्यद्यपि प्रत्यक्षं न भवति तथाऽप्यन्यैः प्रमाणैस्तक्यं तर्कयितुमहं तेन मनःप्रभृतिभिर्याां नायं तथा प्रमाणगम्यः कर्तृकरणप्रज्ञानागम्यत्वात् । स्वप्रकाशस्य चिन्मयस्याऽऽत्मनो ज्ञानं स्वसंवेद्यत्वेन स्वप्रकाशत्वेन चैवास्ति ॥ ८॥
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापत्स्यस्यतिधृतिर्ब
तासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥९॥ हे प्रेष्ठ प्रियतम । नचिकेतोऽन्येनैव पूर्वोक्तादवरनरात्केनचित्सुज्ञेन कारुणिकेन सदाचार्येण देवाल्लब्धेन सुज्ञानाय शोमनप्रकारेणापरोक्षतया ज्ञातुं प्रोक्ता मतिविवेकस्तेन शिष्येण तर्केण मोक्षानुपयुक्तमेदपरशास्त्रश्रवणजनितेन कुवादेन नाऽऽपनेया न तिरस्करणीया । यतोऽनेकजन्मकृतनिष्कामसत्कर्माराधितपरमेश्वरप्रसादलभ्या सा । श्रद्धया संग्रहीतव्यैव नोपेक्षणीया । दुःखसागरसंसारोद्धरणहेतुत्वात् । तां मतिं त्वमापत्स्यस्यापत्स्यसे प्राप्स्यसि मत्मसादात् । कुत इत्यत्र बतेति सन्तोषेणाऽऽमन्याऽऽह-यतस्त्वमतिधृतिरत्यन्ता धृतिर्धेय यस्य स तथाऽसि मया बहुधा परीक्षितो न चलितोऽसि तस्मादाप्स्यसि हे नचिकेतस्त्वादृक्त्वत्सदृशः प्रष्टा प्रभस्य कर्ता नो भूयान बहुतरस्त्वमेको दृष्टः ॥९॥

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102