Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay
View full book text
________________
केनोपनिषत् ।
भगवान्विविधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम् । अवाऽऽगता. स्तनुभृतां मनसोऽपि. दूराद्भूत प्रसीदत महानिह विस्मयो मे , इति । तेषां स्वरूपाज्ञानादिति चेत् । न । तच्छ्रवणात् । 'विश्वोद्भवस्थितिलयेषु विभज्यमानैर्मायागुणैरनुयुगं विगृहीतदेहाः। ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वस्तेभ्यः क.एव भवतां य इहोपडतः' इति । तस्मात्तेन तुरीय एवाऽऽराधितः समयाऽहं ते दत्त इति वरं दत्त्वा संभवनं कृतवानत एव तेनाऽऽत्मनः सर्वेश्वरत्वं सह्याद्रावामलीग्रामे श्रीदेवदेवरूपेण दर्शितमिति श्रूयते 'अस्मिन्क्षेत्रे महाराज द्वासप्ततिचतुर्मुखाः । मुक्तिं प्राप्त स्तथा सर्वे सिद्धाद्याः सनकादयः। कथं मुक्ति प्राप्ता इत्यत्रैकस्य ब्रह्मणो विचारं विस्तरेण प्रकण्यान उक्तम् 'अनेनैव क्रमेणात्र द्वासप्ततिचतुर्मुखाः । सह्याद्री देवदेवेशे मुक्तिं प्राप्ताः कुरूद्वह।' इति । यदूपे द्वासप्त. तिचतुर्मुखा लयं याताः स न ऐवतात्रये कश्चिद्विज्ञेयः समगुणरूपत्वात् । यो मायाश्रयः परमात्मा तुरीयः स एव तथा विज्ञेयस्तस्मात्स नास्तीति न वक्तव्यम् । मनूमा हैमवती सा शिवपन्यतः स एवात्र यक्षमिति किं नोच्यते । न । पूर्वोत्तरवाक्यविरोधात् । कथं 'यद्वाचाऽनभ्युदितं येन वाग. भ्युद्यते' इत्यादिमा परस्यैवोपक्रमोऽस्ति पूर्व तत्सत्तयैव सर्वस्य विजय देवर्मतम् 'अस्माकमेवायं विजयोऽस्माकमेवार्य महिमा' इति तदन्यथाज्ञाननिरासार्थ तद्यक्षं रूपं तस्यैवातः सा ब्रह्मेत्युवाच 'ब्रह्मणो वा एतद्विजये महीवचम् ' इति । तथा वक्ष्यते चाध्यात्मकथने 'यदेतद्वा. चं मनो गच्छनि न चैतदाङ्मनोरूपं तदुपस्मरति ' इति । तस्मान्नापरशिवरूपं तत्तुरीवमेव । तस्माद्वा एवंविधेश्वररूपविज्ञानादेत इन्द्रादयो देवा अन्यांस्तत्स्वरूपाज्ञानिनो देवानतितरामिवातिक्रान्ततरा इव श्रेष्ठा एव । यद्यस्मातेऽनिर्वायुरिन्द्रश्च हि निश्चयेनैनमुक्तविधं सर्वकारणभूतं नेदिष्ठमतिशपितयन्तिकं विदांचकुस्तेन विज्ञानयोगेन ते ह्येनं पस्पशुः स्पृष्टवन्तः । तेधिनः पथयोऽग्निवायुभ्यां ब्रह्मेति विदां चकार तस्मादिन्द्रोऽन्यानमिवाप्यादीनतितरामिव वर्तते स ह्यने नेदिष्ठं प्रथम संपस्पर्श तत इतरे ह्येनं संपस्पशुः स ह्येनं प्रथमो विदांचकार ब्रह्मेति ततोऽन्ये तद्वचनाद्विदांचकुस्तस्मादिन्द्रोऽतितरामिव तेभ्यः ॥ ११ ॥ · तस्य रूपकथनानन्तरं नाम कथ्यते
तस्यैष आदेशः । यदेतद्विद्युतो३ विद्युतो३ इति : न्यमीमिषदो३ इत्यधिदैवतम् । अथाध्यात्मम् । यदे

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102