Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 35
________________ अर्थप्रकाशसमेतामिति, तं वै प्रवसन्तं गन्तासीति होवाच, तस्य स्म तिम्रो रात्रीरनाश्वान्गृहे वसतात् । स यदि त्वा पृच्छेत् , कुमार कति रात्रीरवात्सीरिति, तिस इति प्रतिबूतात् । किं प्रथमा रात्रिमाश्ना इति, प्रजां त इति, किं द्वितीयामिति, पशूश्स्त इति, किं तृतीयामिति, साधुकृत्यां त इति, तं वै प्रवसन्तं जगाम, तस्य ह तिस्रो रात्रीरनाश्वान्गृह उवास, तमागत्य पप्रच्छ, कुमार कति रात्रीरवात्सीरिति, तिस इति प्रत्युवाच. किं प्रथमा रात्रिमाश्ना इति, प्रजां त इति, किं द्वितीयामिति, पशूस्त इति, किं तृतीयामिति, साधुकृत्यां त इति"। ह गौतमकुमार गौतमस्य कुमारं नचिकेतसं श्रेयःसाधन उत्थितमुद्युक्तं वीक्ष्य वागशरीरिणीति वक्ष्यमाणप्रकारेण प्रतिशासनरूपं स्माभिवदत्य भ्युदितवती । गौतम औद्दालकिरारुणिरित्युशतोऽपराणि नामधेयानि । स ह वाचा. भिशासनं श्रुतवान्गौतमः पुत्रमुवाच । मृत्योर्वैवस्वतस्य गृहान्परेहि परागच्छ । मृत्यवे वै मृत्यव एव त्वा त्वामदां दत्तवानहमिति । तं वै पित्रेत्युक्तं प्रवसन्तं प्रवसितुं प्रस्थितं कुमारं गन्तासि गमिष्यसीत्युक्त्वा पनोवाच । तस्य स्म मृत्योहे तिम्रो रात्रीरनाश्वाननश्नन्नभक्षयन्वस. ताद्वस । स मृत्युर्यदि त्वा त्वां पृच्छेत् । किं हे कुमार कति रात्रीरवासीरुषितवांस्त्वमिति पृच्छेत् । तर्हि तिस्रो रात्रीरवात्समिति प्रतिबूता. त्प्रत्युत्तरं देहि । स यदि त्वा पृच्छेत्किं प्रथमां रात्रिमाश्ना अशितवांस्त्वमिति तर्हि प्रजा ते त्वदीयामानां यदहं प्रथमां रात्रिमनश्नन्नवात्सं तेन ते प्रजा नश्यति तदेव प्रजा त आश्नामिति प्रतिबूतात् । पुनः स यदि त्वा पृच्छेत् । किं द्वितीयां रात्रिमाश्ना इति तर्हि पशूस्ते त्वदी. यानानामिति प्रतिबूतात् । मावस्तु स एव । पुनः स यदि त्वा पृच्छत्किं तृतीयां रात्रिमाश्ना इति तर्हि साधुकृत्यां साध्वी कृत्यां क्रियां ते त्वदीयामाश्ना इति प्रतिबूतात्, इति । इति पित्राऽनुशिष्टः स कुमारो नचिकेतास्तं वै मृत्युं वैवस्वतं प्रवसन्तं स्वलोकात्मोष्यास्मिलोके वसन्तं ग्रामाद्वामान्तरं पृच्छजगाम । तस्य ह तिम्रो रात्रीरनाश्वान्गृह उवासोषितवान् । तमुषितवन्तमागत्य पप्रच्छ मृत्युहें कुमार कति रात्रीरवात्सीरिति । इति मृत्युना पृष्टः कुमारस्तिस्रो रात्रीरवात्स. मिति प्रत्युवाच । तच्छ्रुत्वा तद्योग्यत्वपरीक्षणाय स मृत्युः पप्रच्छ किं प्रथमां रात्रिमाश्ना इति, कुमारः प्रजा त आश्नामिति प्रत्युवाच, पुन{त्युः पप्रच्छ किं द्वितीयां रात्रिमाश्ना इति, कुमारः पशूस्त आना

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102