Book Title: Ishakenakathopnishad
Author(s): Hari Narayan Apte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 15
________________ अर्थप्रकाशसमेता १४ तदा किं तन्निःश्रेयससाधनमित्यत्रोच्यतेसंभूतिं च विनाशं च यस्तद्वेदोभयः सह । विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥ ११ ॥ • 4 1 संभूतिं च विनाशं चोक्तविधमसंभूतिरूपं तदेतचवयवात्मकं कर्म सहैकेन पुरुषेणानुष्ठेयत्वेन वेद जानाति स पुमान् विनाशेन विनाशरूपेण कर्मणा मृत्युं मृत्युप्रापकं संसारं तीर्त्वाऽतीत्य निवृत्ततद्भयः संभूत्योक्तविधेश्वराराधनरूपयाऽमृतममृतत्वं तत्प्रसादादश्नुते प्राप्नोति । कथमिति चेत् । निर्विण्णचेतसा मुमुक्षुणा केवलेन कर्मण्युपासनायां चाहंभाव - मुक्तेनाकर्म विकर्मत्यागात्काम्यमपि त्याज्यमेव । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ' इत्युक्तत्वात् । यन्नियतं नित्यं नैमित्तिकं च तदावश्यकत्वेनाऽऽचरणीयमेव न तु त्याज्यम् । उक्तं च- 'नियतस्य तु संन्यासः कर्मणो नोपपद्यते ' । इत्यादिना । ननु तद्न्धतमसस्य प्रापकं नुसत्यं कर्तृत्वाभिनिवेशेन फलापेक्षया कृतं चेत्तथा नतु तत्त्यागत: । तन्मृत्योस्तरण साधनमेवोच्यते च - 'कर्मणैव हि संसिद्धिमास्थिता जनकादय: ' इति । कथमिति चेत्, सङ्गफलत्यागेन कृतं कर्माकर्मरूपमेव । उक्तं च- ' त्यक्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ' इति । अत एव तस्य विनष्टप्रायत्वाद्विनाशेनेत्युच्यते । एवं कृते स्वभावात्संचितवृद्धयभावः क्रियमाणप्रवाहावष्टम्मात् । अवशिष्टसंचितस्य मोगेनोपासनया च ध्वंसः । देहान्तरारम्भके तस्मिन्विनष्टे किमन्यत्संसृतिकारणं तदभावान्मृत्योस्तरणं स्वभावात् । ततः कथं संभूत्याऽमृतमश्नुते । संभूतिरीशाराधनं तद्विविधं कथं नियतमखिलं कर्म कृत्वाऽन्ते फलानां समर्पणमेकम् । उक्तं च' स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इति । अन्यत्तदागमविधिना । एवं संभूत्याराधितभगवत्प्रसादात्सदाचार्यकृपया परविद्यां प्राप्यामृतत्वमश्नुतेऽतस्तथोक्तं तस्मान्न बिना कर्म केवलोपासना मोक्षसाधनं विनाऽप्युपासनां कर्म । कर्मोपासनायुक्तमेव सिद्धिदमुपासनाऽपि कर्मयुक्तासिद्धिकरी ॥ ११ ॥ I एवं कर्मोपासनासंबन्धिन्यौ विद्ये अपि पृथक्त्वेन न मोक्षफलदे इत्याह

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102