Book Title: Dharm Pariksha Part 01
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
000-00ROOOOOD
toपशक्षाDOOOOOOOOOOOOOOOOOccccccccccccccccccccccccxccoom
॥ नमोऽस्तु तस्मै जिनशासनाय ॥ महामहोपाध्यायश्रीयशोविजयविरचिता
धर्मपरीक्षा
其其双双模双双双双双双双双双凉凉凉双双双双双双球滾球联赛冠联赛赛赛疼疼疼疼疼疼疼疼疼疼疼疼疼疼疼疼孩衰球球球球球球球其英英英英英英英英接器
ગ્રન્થ ઉપર चन्द्रशेखरीया 2ी भने ४२राती विवेयन. यशोविजय० ऐन्द्र श्रेणिकिरीटकोटिरनिशं यत्पादपद्मद्वये,
हंसालिश्रियमादधाति न च यो दोषैः कदापीक्षितः । यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थिते
आनं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिनः ।।१।। यन्नाममात्रस्मरणाज्जनानां प्रत्यूहकोटिः प्रलयं प्रयाति । अचिन्त्यचिन्तामणिकल्पमेनं शर्केश्वरस्वामिनमाश्रयामः ।।२।। नत्वा जिनान् गणधरान् गिरं जैनी गुरूनपि ।
स्वोपज्ञां विधिवद् धर्मपरीक्षां विवृणोम्यहम् ।।३।। चन्द्रशेखरीया : नमो दुर्वाररागादिवैरिवारनिवारिणे ।
अर्हते योगिनाथाय महावीराय तायिने । ___ इह हि निजोत्सूत्राण्येव जिनवचनं मन्यमानैः कैश्चिदुत्सूत्रप्ररूपकैः मिथ्याज्ञानप्रचारेण ॐ विप्रतारितानां प्रज्ञापनीयानां शङ्कोदयनिरासार्थं महामहोपाध्याया लघुहरिभद्रबिरुदधारिणो . यशोविजयिनो धर्मपरीक्षानामकं स्वोपज्ञग्रन्थं तवृत्तिं च कृतवन्तः। तत्र वृत्त्यन्तर्गता में मङ्गलादिप्रतिपादका “ऐन्द्रश्रेणिकिरीट" इत्यादयः श्लोकाः सुगमाः । नवरं इन्द्रसम्बन्धिनी - या श्रेणिः, तस्याः किरीटानां = मुकुटानां कोटिः = अग्रभागः, सा इति । तथा हंसानां या न आलिः = श्रेणिः, तस्याः श्रियमिति । तथा शुभाशयाः = शोभना भावा एव भूः = * उत्पत्तिस्थानं यस्याः सा शुभाशयभूः, तस्याः । इदञ्च सर्वप्रवादस्थितिपदविशेषणम् । प्रवादो
哀双滚珠衰减斑斑狼族衰衰英双双双双双双双戏张双联双双联球双双双双双表头兵郑赛赛双双双双双双双联双联球冠这孩族衰衰疼我我我我我我我我我我我我
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છે૧

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154